Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 323
________________ भीप्रवचन प्रायनिराकरणम् । परीक्षा १६६ जिनदत्तो इत्यादिगाथात्रिकेण जिनदत्तादप्युपदेशमधि॥३२॥ कृत्य दिगंबरो दक्षस्तत्र हेतुश्च । 51१६७ पुव्विं विराहिओ इत्यादिगाथया स्त्रीजिनपूजानिषेधे मूल हेतुमाह। १६८ नणु तित्थयरेणत्तिगाथया तीर्थकरकल्पेन जिनदत्तेन प्रकाशितं कथं दूषयितुं शक्यमिति पराशंका। ||२६९ एवं चे इत्यादिगाथया सरिप्रवर्त्तने उत्सूत्राभावे उत्सूत्रं खपुष्पकल्पं संपद्यतेति विचारः। १७० तम्हा इतिगाथया तीर्थकरसमानमरिलक्षणमाह । १७१ मरिकयोऽवित्तिगाथया मूरिकृतं यद्यादृशं प्रमाणं तदाह । १७२ जिणपूआ इत्यादिगाथया जिनपूजानिषेधे वैपरीत्य मेवेत्याह । १७३ एएणमितिगाथया मूरिप्रवर्त्तने तात्पर्यमाह। OMGHOUGHOGHONOUGHOUGHOROAD १७४ इह सुत्तेत्तिगाथया अमुकग्रंथे स्त्रीणां जिनपूजा भणिता स्त्रीत्वादिरूपेण सूत्रसम्मतेः प्रयोजनं नास्ति, यतो मूर्ख जनप्रत्यायनार्थमस्माकं सामाचारीति वदति। ०५ पागयेत्यादिगाथया स्त्रीजिनपूजानिषेधकतिरस्कारे वच नोल्लेखमाह । १७६ तित्थासम्मयेतिगाथया तीर्थस्यासम्मतं भाषमाणो निय मेनानंतसंसारीति । १७७ एएणमितिगाथया मग्गंतरेहिन्ति सूत्रवचसा ममापि मार्ग एवेति मतश्रितोऽपि तिरस्कृतः। १७८ अहमिचउद्दसिइतिगाथया चतुष्पर्वीव्यतिरिक्ततिथिषु पौषधनिषेधो जिनदत्तस्य महामोहः । १७९ अहमिपमुहेतिगाथया प्रागुक्तस्य प्रतीकारः तत्त्वार्थस म्मतिश्च। १८० तत्तत्थवित्तिइतिगाथया कुपाक्षिकभ्रान्तिजनकपदस्य HONGKOHOROजिला ॥३२॥

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356