Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
भीप्रवचनपरीक्षा ॥३३॥
१२ एवमित्यादिगाथात्रिकेण विश्रामोपसंहारः। इति १० बीजामतनिराकरणविश्रामबीजकम्
HOHOHNOLONOK%C*XOXONCHOKON
अथ पाशमतनिराकरणबीजकं लिख्यते ४ अह पासेत्यादिगाथाचतुष्टयेन उत्पत्तिकालनिमित्तादि- |
विचारः। ५ सद्दहणेतिगाथया मताकर्षकस्य स्वरूपम् । १६ तस्सुवएसोइत्यादिगाथादशकेन पाशस्योपदेशखरूपम् । १७ जं पासेण येतिगाथया पाशोक्तमतं विचित्रं दर्शितम् । १८ चरिआणुवाएत्तिगाथया चरितानुवादखरूपमाह । २० धम्मोविअसिगाथाद्विकेन प्रागुक्तसमर्थनाय धर्मखरू
२३ धम्मो खल इत्यादिगाथाद्विकेन धर्ममात्रे जिनाझैवेति |
व्यवस्थापना । २४ णाणस्सत्तिगाथया पाशोक्तमतविनाशाय ज्ञानादीना
माराधनाखरूपं। २५ पोत्थाईतिगाथया ज्ञानायुपकरणानि । २६ उस्सग्गो इतिगाथवा साधुश्रावकमार्गों उत्सर्गापवादौ। ३१ उस्सग्गो इत्यादिगाथापंचकेनोत्सर्गापवादयोनृपतिप्रजा
ज्ञातं, पथि विश्रामवदपवादः। ४४ जो भणईत्यादिगाथात्रयोदशकेन जिनकल्पे उत्सर्गः
जिनस्थविराणामाहारवनिद्रावस्त्रादि चरणार्थमाज्ञया, न प्रमादता, सम्यग्दृष्टेरप्रमादः,देशविरतेरनारंभवन मुनेः।
प्रमादः। ५३ जं पुणेत्यादिगाथानवकेन पूजावसानेर्यानिरासः।
HOMGHOMGHOGHORDनाभलाला
पमाह।
२१ एवं धम्मे इतिगाथया जिनाज्ञयैव धर्मो नान्यथेति
समर्थनम् ।
॥३३॥

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356