Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 335
________________ भीप्रवचनपरीक्षा ॥३३॥ १२ एवमित्यादिगाथात्रिकेण विश्रामोपसंहारः। इति १० बीजामतनिराकरणविश्रामबीजकम् HOHOHNOLONOK%C*XOXONCHOKON अथ पाशमतनिराकरणबीजकं लिख्यते ४ अह पासेत्यादिगाथाचतुष्टयेन उत्पत्तिकालनिमित्तादि- | विचारः। ५ सद्दहणेतिगाथया मताकर्षकस्य स्वरूपम् । १६ तस्सुवएसोइत्यादिगाथादशकेन पाशस्योपदेशखरूपम् । १७ जं पासेण येतिगाथया पाशोक्तमतं विचित्रं दर्शितम् । १८ चरिआणुवाएत्तिगाथया चरितानुवादखरूपमाह । २० धम्मोविअसिगाथाद्विकेन प्रागुक्तसमर्थनाय धर्मखरू २३ धम्मो खल इत्यादिगाथाद्विकेन धर्ममात्रे जिनाझैवेति | व्यवस्थापना । २४ णाणस्सत्तिगाथया पाशोक्तमतविनाशाय ज्ञानादीना माराधनाखरूपं। २५ पोत्थाईतिगाथया ज्ञानायुपकरणानि । २६ उस्सग्गो इतिगाथवा साधुश्रावकमार्गों उत्सर्गापवादौ। ३१ उस्सग्गो इत्यादिगाथापंचकेनोत्सर्गापवादयोनृपतिप्रजा ज्ञातं, पथि विश्रामवदपवादः। ४४ जो भणईत्यादिगाथात्रयोदशकेन जिनकल्पे उत्सर्गः जिनस्थविराणामाहारवनिद्रावस्त्रादि चरणार्थमाज्ञया, न प्रमादता, सम्यग्दृष्टेरप्रमादः,देशविरतेरनारंभवन मुनेः। प्रमादः। ५३ जं पुणेत्यादिगाथानवकेन पूजावसानेर्यानिरासः। HOMGHOMGHOGHORDनाभलाला पमाह। २१ एवं धम्मे इतिगाथया जिनाज्ञयैव धर्मो नान्यथेति समर्थनम् । ॥३३॥

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356