Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 334
________________ बीज भीप्रवचन परावा ॥३३२॥ ISGHONGKONGKONGHONGKONGHOUGH अथ कटुकमतबीजकं लिख्यते ३४ सव्वेऽवि मुत्तिइत्यादिगाथासप्लकेन उत्तरपथसाधुनिश्रया | २ अह कटुअत्तिगाथाद्विकेन कटुकमतोत्पत्तिकालादिनि- | धर्म कुर्म इति कदाशानिराकरणयुक्तयः। दर्शनम्। ३८ संपुण्णमेसेत्यादिगाथाचतुष्टयेन कटुकमते देवगुरुधर्माणां ८ अव्वत्तेत्यादिगाथाषद्केन कटुकोपदेशः। परमाशातनैव, स्वरूपमाह । १८ पच्चक्खचक्खुइत्यादिगाथादशकेन कटुकमतनिराकरण- ३९ गिहिजिणेत्यादिगाथया कटुकमते शेषोत्सूत्राणामतियुक्तयः। देशमाह। २१ जं पुण तत्थवीत्यादिगाथात्रिकेण साधूनामभावे किं । ४२ एवं कुवाखेत्यादिगाथात्रिकेण विश्रामोपसंहारः। स्थादित्याह। इति ९ कटुकमतनिराकरणविश्रामबीजकम् २२ जह बालिआ इत्यादिगाथया दृष्टान्तः। २३ जं पुण जहुत्तकिरिअत्ति संप्रति यथोक्तक्रियाकारिणः साधवो न संतीति दुर्वचनेन किं स्यादिति विचारः। अथ बीजामतबीजकं लिख्यते २५ जेणं जहुत्तेत्यादिगाथाद्विकेन यथोक्तक्रियाकारिणः २ अह बीजमएत्तिगाथाद्विकेन बीजोत्पत्तिकालादि। साधवः संप्रत्यपि संति, तत्र दृष्टान्तश्च । ७ सोऽवि गओत्तिगाथापंचकेन तन्मतवृद्धिहेतुः। २८ एवमहेत्यादिगाथाद्विकेन कालानुभावेन साधुखरूपमाह । ९ सुअखिचेत्यादिगाथाद्विकेन तदुपदेशनिराकरणम् । HOROGOHOROICHOROACHONOR ॥३३॥

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356