Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 332
________________ भीप्रवचन-1 परीक्षा ॥३३०॥ पडुप्पण्णा अणागया इत्यादिसम्यक्त्वपराक्रमाध्ययनो- | १०७ असुहा अहो इत्यादिगाथाचतुष्टयेन साधुभाषकयोरन्योदेशकस्य पारमार्थिककार्यकथनम् । ऽन्यसापेक्षता। ९१ नणु नइउत्तार इत्यादिगाथात्रयोदशकेन नद्युत्तारे संख्या- १०८ सिद्धांता इतिगाथया प्रतिमाविचारे क्रियमाणे सिद्धांतनियमादेस्तात्पर्यभणनेन लुंपकमतनिराकरणम् । प्रतिमातीर्थानां क्रमेण बलवत्त्वम् । ९६ जिणकप्पेइत्यादिगाथापंचकेन यद्यत् प्रतिषिद्धं तत्तदधर्म | ११६ सव्वं खलु इत्यादिगाथाष्टकेन सापेक्षतायां खाद्वादएवेति पराकूतमृढनियमं निराकरोति। रचनाप्रकारः। ९७ नणु उवगरणा इत्यादिगाथया प्रतिबंद्या लुंपकं दूषयति।। ११९ एवं घयर इत्यादिगाथात्रिकेण लुंपकमतं युक्त्या दूषयति । ९८ णणु उवगरणमितिगाथया ज्ञानादीनां मूलोपकरणानि।। १२१ नणु जिणेत्यादिगाथाद्विकेन श्रावकधर्मेण कुपाक्षिक९९ नियनियकोतिगाथया उपकरणमपि कथंचिदधिकरणं धर्मस्तुल्य इति परः शंकते । स्यात् । १३३ जीवो अणाइइत्यादिगाथाद्वादशकेन श्रावककुपाक्षिकएएणं जिणपडिमेतिगाथया सिद्धांतजिनप्रतिमयोयंग- योभूयोऽतरं दृष्टान्तपुरस्सरमाह। पदुत्पत्तौ लुंपकमतं निरस्तं स्यात् । १३९ अह लुपगेतिगाथाषट्केन लुंपकमतसिद्धांतस्वरूपं निरूप्य १०३ जिणपडिमेत्यादिगाथात्रिकेण जिनप्रतिमासिद्धांतयो- तनिराकरणम् । युगपदुत्पत्तौ परस्परं सापेक्षताभणनम् । | १४३ तिथं खलु इत्यादिगाथाचतुष्टयेन जैनसिद्धांतव्यवस्था GOOOनानाHONGKONG

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356