Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
भाप्रवचनपरीक्षा ॥३२९॥
DIGEOGHOUGHOSHOUGHळालाल
२३ आगमओ बलवंतेत्यादिगाथासप्तकेन आगमतोऽप्याग- ।
मव्यवहारिणामुपदेशो बलवान् , ततोऽपि कथंचिजिन
प्रतिमाऽपि बलवतीति समर्थनम्।। २४ अह लंपगस्सरूवमितियाथया लुंपकमतविचारणाय
चत्वारि द्वाराणि। २९ जणु पुच्छामोतिगाथापंचकेन लुंपकस्वरूपविचारणम् । ३४ जणु तुम्हाणं धम्मेत्तिगाथापंचकेन लुंपकधर्मस्वरूप
विचारणम् । ३८ गम्भयइत्थीइत्यादिगाथाचतुष्टयेन जगत्स्थितिमर्यादा
दृष्टान्तः। ४० तत्थवि किंचिइत्यादिगाथाद्वयेन यथा तीर्थेन प्रष्टव्यं
तदाह। ४४ दोहपि दो विगप्पाइत्यादिगाथाचतुष्टयेन विकल्पोद्भा
वनपुरस्सरं जगत्स्थितिविलोपप्रसंगः, पुरुषपरंपरा च
श्रुतधर्महेतुः। ६० एअं उभयमणिमित्यादिगाथाषोडशकेन सिद्धांतेऽपि
प्रतिमातो जिनधर्मप्राप्तिः, न पुनः कापि पुस्तकादपि
धर्मप्राप्तिरिति विचार। ६२ भोअणेत्यादिगाथाद्विकेन लिखितमात्रेण समीहितार्थ
सिद्धिर्न भवति, तेन लुंपकमते किं संपन्नम् । । ६४ तस्सुवएसोइतिगाथाद्विकेन निष्ठुरभाषात्मको लुपको
पदेशस्तद्विकल्पितसिद्धांतसम्मतिः सव्वे पाणा० भूआ
इत्यादि, तद्वृत्तौ च तदुद्भावितसम्मतेः सम्यगविचार ६८ एवं निहुरवयणमित्यादिगाथाचतुष्केण लंपकोक्तनिष्ठुर
भाषाया निराकरणम्। ७२ अह बहुविचेत्यादिगाथाचतुष्टयेन लुंपकमेव प्रश्नविष
यीकृत्य लुपकनिराकरणम्। ७८ से बेमिजे अतीआइत्यादिगाथाषट्केन से बेमि अतीया |
GHONGITHDRUARIORGRONGHOजाना
॥३२९॥

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356