Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
बीजक
भीप्रवचन परीक्षा ॥३२८॥
KOHOROSHOHOWHO
१४ दवाउ दव्वत्तिगाथात्रिकेण जगस्स्थित्या कार्यकारण
निगमनम् । १५ अण्णहत्तिगाथया योकेनापि महता सर्वकार्यसिद्धिः
स्यात्तर्हि अर्हनमस्कार एव कर्तव्यो, न पुनः सिद्धादी
नामपि। १८ तेणिव दीसेत्यादिगाथात्रिकेण श्रुतदेवताराधनं फलषत,
तत्र दृष्टांतश्च । १९ नणु साहूणमितिगाथया त्रिस्तुतिकरयाशंका । २० इअ चेइतिगाथया त्रिस्तुतिकस्य सिद्धांतानमिज्ञता। २१ जाइसहावेतिगाथया श्रुतदेवतापेक्षापरायणस्त्रिस्तुतिको
वराकः। २६ नं जक्खाइति गाथापंचकेन यक्षादिनिश्राया निषेधेऽपि
समर्थनप्रकारः, सिद्धांतसम्मतिश्र । २९ सुअखित्तेत्यादिगाथात्रिकेण यथादिनिश्रानिषेधेऽपि न ।
श्रुतदेवताक्षेत्रदेवतानिषेधः, किंतु तदाराधने जिनाज्ञा
इत्यादिविचारः। ३. न य किंचिविइत्यादिगाथाद्विकेन प्रवचनमर्यादाखरूपं । ३२ तेण भगवइत्तिगाथया प्रवचनविरोधभावेन त्रिस्तुतिकः
कीदृश इत्याह । ३३ एवं खलु तित्थुम्बईतिगाथया त्रिस्तुतिकमतस्य पूर्णिमा
सहश इत्यतिदेशः। ३६ एवं कुवक्खेत्यादिगाथात्रिकेण विश्रामोपसंहारः। ७ इत्यागमिकमतनिराकरणविश्रामबीजकम्
अथ लुंपकमतविश्रामबीजकं लिख्यते १२ अह पडिमेत्यादिगाथाद्वादशकेन लुंपकमते उपदेशवे
षयोरुत्पत्तिस्वरूपम्। २६ एवं खलु अच्छेरमितिगाथाचतुष्टयेन लुंपकमतोत्पत्ता
वाश्चर्यसमर्थनम् ।
ISROGGOLOHOROGHONOHORGHA
॥३२॥

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356