Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
१३ एवं कुवक्खेत्यादिगाथात्रिकेण विश्रामोपसंहारः।
इति ६ सार्धपूर्णिणमामतविश्रामबीजकम्
भीप्रवचनपरीक्षा
भणनम् । ॥३२७५३ तम्हा इतिगाथया तीर्थाहितोत्सूत्रमार्गाश्रयणापेक्षयाs
न्यतीर्थिकमार्गाश्रयणं श्रेय इति समर्थनम् । | ५४ जह नामेतिगाथयाऽन्यतीर्थिकमाश्रियणे दृष्टान्तः । all ५५ तेणेवत्तिगाथया सिद्धांतसम्मतिः। | ५६ पुण्णिमेत्यादिगाथया उक्तशेषोत्सूत्राण्यधिकृत्य तृती
यविश्रामोऽवलोकनीय इत्यतिदेशः। ५९ एवं कुवाखेत्यादिगाथात्रिकेण विश्रामोपसंहारः। । ५ इत्यांचलिकमतनिराकरणविश्रामवीजकम्
DGORROROPOROO GHORI
अथागमिकमतनिराकरणविश्रामबीजकं ४ अह आगमिअइत्यादिगाथाचतुष्केण आगमिकमतो
त्पत्तिकालमताकर्षकनामादिविचारः । ५ तित्थयरोत्तिगाथया श्रुतदेवताविषयकपराशंका । ८ इच्चाइत्तिगाथात्रिकेण पूर्वपक्षिणोक्तस्य निरासः। ९ नणु सुअइतिगाथया श्रुतदेवता भवविरहादिकमसदेव
कथं दास्यतीति पराशंका। १. नेवं निअमोतिगाथया खसत्तायां सदेव दीयते इत्येवं
नियमाभावस्तत्र दृष्टान्तश्च। ११ जो पुणत्तिगाथया यत्तु कापि नियमो दृश्यते तद् द्रव्य
विषयो, न पुनर्भावविषयोऽपि ।
अथ सार्द्धपौर्णिमीयकमतनिराकरणविश्रामबीजकं लिख्यते ९ अह सड़पुण्णिमीउत्तिगाथानवकेन सार्धपूर्णिमोत्पत्ति
कालनामादिव्यतिकरः। कप्पवासेतिगाथया प्ररूपणोद्भावनं शेषप्ररूपणातिदेशश्च
||॥३२७

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356