Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 328
________________ भीप्रवचन पीजकं परीक्षा ॥३२६॥ । ३६ तव्वसउत्तिगाथया चतुर्मासकमपि चतुर्दश्यां पर्युषणा- र्यमानं चेतसि नाभाति तस्य संपूर्णेनाप्यागमेन न नुरोधात्तथाऽऽदृतमिति । काचिदप्यर्थसिद्धिः, तत्र दृष्टान्तश्च ।। ३८ देसिअइत्यादिगाथाद्विकेन जैनप्रवचने पंच प्रतिक्रम- ४४ एवमणुइतिगाथया स्तनिकमतोच्छेदकमनुयोगद्वारगतं णानि, तेषु द्वे प्रतिक्रमणे रात्रिकदैवसिकलक्षणे, भाति वाक्यं प्रदीपकल्पं चक्षुष्मत एव प्रकाशकृत् । तीर्थेऽनुकरणं तु पाक्षिकमात्रस्य, अंतिमप्रतिक्रमण- ४७ जं पुण वीसेत्यादिगाथात्रिकेण विंशेत्यादिमिर्या पर्युषणा त्रिकं तीर्थबाह्यताचिहूं, तीर्थानुकृतेरप्यभावात् । तस्याः स्वरूपनिदर्शनम् । ४० जेहिं चलिओ इत्यादिगाथाद्विकेन क्षपणकवत् तीर्थ- ४८ जं पुणेत्यादिगाथया सर्वजनप्रसिद्धा पर्युषणा सा च बाह्यताऽवसातव्या। भाद्रपद एवेति समर्थनम् । ४१ तेण महेतिगाथया येन कारणेन महता चिह्वेन तीर्थवाद्यः ४९ संपइत्तिगाथया पंचकहान्यादिकमपि व्युच्छिन,सर्वमपि स्तनिकस्तेन कारणेन राकामतीयेनापि वर्द्धमानाऽऽचा- संप्रति चरमपंचक एवेति तात्पर्यम् । र्येण मुखवस्त्रिकाव्यवस्थापनकुलकसंज्ञं प्रकरणं कृतं, ५० किंचागम इत्यादिगाथया स्तनिकस्य ग्राथिल्यसूचकमाह। तत्रान्येषां का वाति, एतवृत्तौ च अन्याचार्यकृताना | ५२ जं जेणमितिगाथाद्विकेन केन स्वरूपेण तीर्थातर्वी ढुंढिकादीनां लेशो लिखितोऽस्तीति । | स्यादितिविचारः। . ४३ सच्छंदमईत्तिगाथाद्विकेन शास्त्रोक्तमेकमपि वचनं संद- । ५२ तित्थं तुतिगाथया केन तीर्थबाह्यः स्यात् तत्खरूप GHOHOUGY OKOŁOOXOLOUTKONOYNON

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356