Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 354
________________ श्रीप्रवचनपरीक्षा २४-६२ सूरिपरंपराऽभावान्न जैनाः हरादिभत्त्यभावाना न्ये श्रुतदृष्टधर्मत्वाभावः (श्रुत्वाकेवली) गर्भजस्त्रीदृष्टान्तः लुम्पकानामव्यक्तता पुस्तकधर्मणो नोपदेशकता भावनामगाथाव्याख्या केवलसूत्रा द्यसचा उभयभ्रष्टता देशलिखनं(इति पथप्राप्तिः)५३ ६३-१३३ तदुपदेशे मूर्तिपूजादिनिषेधः सव्वे पाणेत्यादि सूत्रार्थः स्तवे पूजापौषधयोः पूजायां प्रासादे अर्हच्छब्दार्थे नियुक्तौ च विचारः, मूर्तेर्निर्मायकः संघपतिः भक्तप्रकीर्णे यात्रा से बेमियालापकपरमार्थः नद्युत्तरणं ईर्यास्थानं सामायिके न पूजा गेहे जलस्पर्शः पूजायां नेर्या नदीसंख्याकल्पा प्रतिक्रमणसंख्या उत्सर्गापवादावाज्ञा न प्रतिषेधोऽधर्मः जिनकल्पादौ वैयावृत्त्यादिनिषेधः न । प्रायश्चित्तपदमकल्प्वं उपकरणार्थ नद्युत्तारः पुस्तक प्रतिमाधुपकरणं, नृजलेन मषी, प्रतिमाशाखयोः सहोत्पतिः भरतसंप्रतिद्रोपद्यः साधुश्रावकधौं सापेक्षौ आगमाद् बलवती मूर्तिः सापेक्षतायां नृपपुत्रमित्रशीर्षशेषांगदृष्टान्ताः नामादिजिना अवयवाः(मरीचिः)मूर्तित्रयं रथचक्रवद् द्रव्यभावस्तको श्रावक आराधकः राजभक्तनरत्रिकम् । १३. १३४-१५१ केवलसूत्रं शुकपाठः पुस्तकसिद्धान्तनिरास: दीक्षादिप्रवृत्तिः किंन पुस्तकात् ! जिनाद् गणधरः जिनादेव तीर्थ एकपदमपि सर्वापेक्षं प्रतिपदं मृतिः उपक्रमादयः प्रतिमापूजादिसाक्षिणः, भरतादिः कर्ता श्रीनाभादिः प्रतिष्ठाता गौतमादिः स्तोता मतेः, प्रतिमादिसाधनं ज्ञानादेः। १९८ १५२-१५४ चैत्यस्य न साधुरर्थः (जीवामिगमादि) न पृथग्विमानानि सामानिकानां (दोलाखंडन) न ॥३५२॥

Loading...

Page Navigation
1 ... 352 353 354 355 356