Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
भीप्रवचनपरीक्षा
FORIGHoG
॥३५॥
r
"
HOMGHONGKOOGHAGHOजिज
उत्तरार्धानुक्रमः
६ सार्धपौर्णिमीयकनिराकरणे १-९ तमिर्गमसंवत्सरादि, श्रीहेमचन्द्रकुमारपालमहिमा
तदुत्पत्तिः । १० कपूर्रादिपूजानिषेधः तत्समाधिश्च । ११-१३ उपसंहारः।
७ आगमिकमतनिराकरणे १-८ तदुत्पत्तिवर्षव्यतिकरमरूपणातत्समाधानदिनक
रदीपसहकारजंकूष्माण्डीदृष्टान्तगौतमादिदान
दृष्टान्ताः। ९-२१ श्रुतदेव्या भवविरहदानयाजायां जिनस्य श्रुत
दानं प्रतिमाराधनं, सद्दाने द्रव्ये नियमः,परमेष्ठिपंचकं श्रीहेमचन्द्रश्रुतदेव्याराधनं आचार्यस्य मं
त्राराधना श्रीहरिभद्रभद्रबाहुवचः। २२-२६ धर्मदायदर्शनाय यक्षाराधनाभावः श्राद्धानां,
भोजने परीषहजयः उपवासश्च रजोहरणादावप्यकिंचनाः श्रुतदेव्याधुत्सर्गआज्ञा सर्व निषेधानुन्नाऽभावः उपसंहारः।
८ लुम्पाकमतनिराकरणे १-२३ उत्पत्तिसंवत् पत्रत्यागः मिक्षोच्छेदप्रतिज्ञा लख
मसीसहायः १५३९ वर्षे वेषधराः अर्धवेषः अस्पर्शे तीर्थस्य आश्चर्य दशपदमुपलक्षणं गुर्जरत्रीयनागपुरीयविभागः संप्रतिराजकृतप्रतिमासत्ता आगमाद् बलवती प्रतिमा (भावग्रामाः) साध्वर्थाभावः, प्रतिमा नामाकारवती, लिखितबलवत्ता बलवल्लोपे आश्चर्य तीर्थे मूर्तिलोपश्चिनं। ३५
HOGHOOMGHORA
॥३५
॥

Page Navigation
1 ... 351 352 353 354 355 356