Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
परीक्षा १३३१॥
DIGIOROROGHODROHOROजाल
पनाय प्रसंगतस्तीर्थखरूपस्यातिदेशमाह ।
साधुनवाईन् इति सूत्रपाठत एवाह, एतद्वृत्तौ च १४५ एवं तित्थेत्यादिगाथाद्विकेन तीर्थसिद्धांतयोरन्योऽन्य सूत्रपाठेनापि। संगतिः।
१५७ चेइअवंदणेत्यादिगाथाद्विकेन जिनप्रतिमानामुपयोगो १४८ तेणेवेगंपि पयमितिगाथात्रिकेण प्रागुक्तस्य तात्पर्य दर्श
नियतक्रियासु साधूनां श्रावकाणाञ्च । यन् जिनप्रवचने पदमात्रस्यापि व्याख्याने जिनप्रतिमा
१५९ नाणानाणप्पमुहाइत्यादिगाथाद्विकेन आनंदादिश्रावकाप्रासादप्रतिष्ठादिसिद्धिः, एतद्वृत्तौ च तद्रचनादिग
णामुपधानवहनं, तवृत्तौ च सूत्रपाठोपि।। दर्शनम् ।
१६१ संखेवेत्यादिगाथाद्विकेन सिद्धांत कचित संक्षेपः क्वचिद् अह भरहेत्यादिगाथाद्विकेन केन श्रावकेण प्रतिमा कारिता
विस्तरः, तत्र विरोधो न भवतीति विचारः।
१६२ अण्णहत्तिगाथया अन्यथातिप्रसंग इति विचार। केन च साधुना प्रतिष्ठितेत्यादिविचारः। १५१ कजं कारणेतिगाथया कार्य कारणजन्यमितिकृत्वा
१६३ सम्बकुवखुइतिगाथया श्रीमहानिशीथसूत्रं सर्वपा
क्षिकोच्छेदकं,अत एव तपागणस्यैव प्रामाण्यं, नेतरेषाम् । प्रतिमायाः सम्यक्त्वकारणत्वं दर्शयति । १५४ चेइअसहत्थेत्यादिगाथात्रिकेण सिंहावलोकनन्यायेन
१७० लुपगमित्तुइत्यादिगाथासप्तकेन लुंपकस्य हितोपदेशः।
१७३ विश्रामोपसंहारः। हा पुनरपि द्वाररचना।
इति ८ लंपकमतनिराकरणविश्रामबीजकम् १५५ भगवइइतिगाथया चैत्यशब्देन प्रकृते जिनप्रतिमैव, न ।
१५०
DuskiOHORROROROROUGHOजय
॥३३॥

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356