Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 327
________________ भाप्रवचनपरोक्षा ॥३२५॥ पीव QHTHOUCHONGKOCKOKOKOHTHONONO १५ तह पण्हाइतिगाथया उपकरणप्रतिषेधानंतरं कारणाभावे | २६ संपइत्तिगाथया सांप्रतीनतीर्थ चतुर्थ्याश्रितमशुद्धचारीति कार्यस्याप्यभाव इति कार्यभूतं प्रतिक्रमणं निषिद्धम् । पराशंका। १७ पजोसवणेतिगाथया शतपदीवचनेन स्तनिकस्य पर्युषणा २७ आगमविरुद्धेतिगाथया आगमविरुद्धचारि तीर्थ न चतुर्थ्यामेवाऽऽसीत् । भवेदिति। १८ एगुणवण्णेतिगाथयाऽमिवर्द्धितेऽपि श्रावणभाद्रपदवृद्धौ २८ तित्थपडीतिगाथया तीर्थप्रतिपक्षोऽर्हदादीनामपि प्रति स्तनिकमते पूर्वमेकाधिकेन पंचाशता दिनैः पर्युषणाऽऽ- पक्ष एवेति । सीत् , इदानीं तु अन्यथाऽपि । ३० तित्थपडिइत्यादिगाथाद्विकेन स्तनिकः पतिसमयमनंत१९ चित्ताइअमित्तिगाथया चैत्रादिवृद्धौ विंशत्या दिनैः पर्यु- भवहेतुं कर्जियति । ___षणा तन्मते। ३१ तेणेवत्तिगाथया लौकिकमिथ्वादृष्ट्यपेक्षया प्रतिसमय२० जं पुणेतिगाथया अर्धजरतीयन्यायेन संपतिप्रवृत्तिदक्षिता __ मनंतगुणक्लिष्टपरिणामः स्तनिकेत्यादि । २१ जणं चुण्णीतिगाथयार्द्धजरतीयव्यक्तीकरणं, एतवृत्तौ ३४ जो पुणेत्यादिगाथात्रिकेण पुस्तकातीर्थमुद्धृतमित्यादि शतपदीसम्मतयश्च । परवचनं तनिराकरणं च । २५ तित्था चुअस्सतिगाथाचतुष्टयेन तीर्थात् भ्रष्टस्यागमः ३५ तम्हा तित्थेतिगाथया तीर्थे सति तीर्थादन्यत्र धर्मों शरणं न भवति, तत्रागमानुसारेण युक्तिरपि । न भवतीति तीर्थं च चतुर्थ्यामेव । C३२५ DIGIOUGHOloHOROROROROLOHOGHO

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356