Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
भीप्रवचनपरीक्षा ॥३२॥
HOUGHOUGHOTOHOUGHOजालाज
वर्द्धितेऽपि मासे पर्युषणा।
च प्रामाण्याप्रामाण्यनिर्णयो दृष्टान्ताश्च । २०६ जह चाउत्तिगाथया चातुर्मासकवत्पर्युषणाऽपि मास- | २२३ इरिअत्तिगाथया ईयां विना सामायिककरणमयुक्तम् । नियतेति।
२२४ चित्तविसोहीतिगाथया प्रथमेर्यायाः प्रयोजनं श्रीमहा२०७ मासाइअत्तिगाथया मासवृद्धौ प्रथमोऽवयवः प्रमाण- निशीथोक्तम्।
मेवेति वदतो जिनदत्तस्थायथास्थानमुत्सूत्रं । २२५ अहावस्सयेतिगाथया भ्रांत्या ग्रन्थसम्मतिमादाय पूर्व२०८ वुडीपढमो इतिगाथया वृद्धौ प्रथमोऽवयवो नपुंसकोऽतो पक्षी शंकते। द्वितीय एव श्रेयानिति ।
२२६ इ. चेइतिगाथया पूर्वपक्षाशंकाया निरासः, तद्वत्तौ २१० एएणहिए इति गाथाद्विकेन परोपहासं तमिराकरणं च। | युक्तिपूर्वकग्रंथसम्मतयश्च । २११ णणु बीएवित्तिगाथया पराशंकोदावनम् । २२७ तम्हा पढमेतिगाथया ईर्यायां तात्पर्यमाह। २१२ जखीतिगाथया अमिवर्धितमासादौ यस्य प्रामाण्यं तदाह। २२८ जइवि सुपासे इतिगाथया पार्श्वसुपार्श्वयोः फणानां २१३ तेणं तिहित्तिगाथया तिथिपाते पूर्वैव ग्राोति विचारः। न्यूनाधिककरणेनारोपोऽयथास्थानम् । २१४ बुद्दीइ पुणेतिगाथया वृद्धौ प्रथमा तिथिः पूर्णेत्यादि २२९ एवं अजहवाणमितिगाथया क्रियाविषयकोत्सूत्रोपसंहारः परवचनमश्राव्यम्।
इत्ययथास्थानोत्सूत्रवीजकम् |२२२ जम्हा तीए इत्यादिगाथाष्टकेन तिथिमासादिदी हानौ |
मानONSHIROMCHOजानः
॥३२॥

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356