Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
भीप्रवचनपरीक्षा ॥३२२॥
ANDROINGHDOGHONGHDOHORT
तात्पर्य तत्त्वार्थवृत्तावुक्तम् ।
| १९५ सावयपडिमेत्यादिमाथाद्विकेन श्रावकप्रतिमाधर्मव्यु१८१ सिक्खा पुणेतिगाथया शेषतिथिषु पौषधाकरणे
छेदं वदन् तिरस्कृतः। विरोधमाह ।
१९७ समणाणं समणीहिन्ति गाथाद्विकेन साधुमिः सह साध्वी २८२ सिक्खावएसुत्तिगाथया प्रतिबंद्याऽतिप्रसंगोद्भावनम् । विहारो, नान्यथेति, एतद्वृत्तौ चानेकग्रंथसम्मतयश्च । १८३ न मुणइतिगाथया साक्षादतिप्रसंगाज्ञानमाह । २०२ अहुणा मासेत्यादिगाथापंचकेनाधुना मासकल्पो ब्युच्छिन्न १८५ पडिकमणमितिगाथाद्विकेन प्रतिक्रमणदृष्टांतेन पौषध- इति वदतस्तिरस्कारप्रकारः।
नियम प्ररूपयन् प्रायश्चित्तसंवराभ्यां तिरस्कृतः। २०३ गृहस्थानां प्रत्याख्याने पानकस्याकारव्यवस्थापनं तत्र १८९ अहवा सिक्खेत्यादिगाथाचतुष्केन चतुष्पर्व्यतिरिक्ता- सम्मतिश्च । खपि तिथिषु पौषधव्यवस्थापनम् ।
इत्येवमूनोत्सूत्रबीजकम् १९० किंच मुणि इतिगाथया दृषणांतरमाह । |१९१ जं भोअणेत्यादिगाथया पौषधिकानां भोजननिषेधः
अथायथास्थानोमुत्सूत्रबीजकम् ऊनमुत्सूत्रम् ।
२०४ अजहेतिगाथया अयथास्थानोत्सूत्रस्य लक्षणं लक्ष्यं च, १९३ चउद्दसहइत्यादिगाथाद्विकेन पौषधिकानां भोजनव्य- अमिवार्षितवर्षे श्रावणेऽपि पर्युषणा। वस्थापनम् ।
| २०५ जण्णमितिगाथया सिद्धांतसम्मत्वा भाद्रपद एवामि
TOTOO OOONOKONOKONCU
३२२।।

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356