Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 322
________________ F भाप्रवचन परीक्षा ॥३२०॥ OUGHOUGHOUGHOUGHOUGHOUGH १३७ जइविअ इत्यादिगाथैकादशकेन कदाचिदविनष्टमपि । १४८ जं जं विगइत्तिगाथया यावनिर्विकृतिकं तावत् कृतपपर्युषितद्विदलं न ग्राह्यं, नत्रानेके दृष्टान्ताः। त्याख्यानवतां कल्प्यमेवेति नियमाभावमाह । १३९ पज्जूसिअसद्दत्थो इत्यादिगाथाद्विकेन पर्युषितशब्दस्य | १४९ ताकहमित्यादिगाथया खरतरेणाणंदररिसम्मतिर्दर्शिता हा कोऽर्थ इति विचारणाप्रकारः। साऽपि दूषिता। १४० मि उत्तिगाथया द्विदलाद्विदलयोर्लक्षणम् । १५० एवमितिगाथया यत् षड्विधं क्रियाविषयमधिकमृत्सूत्रं १४२ एवं विदलेत्यादिगाथाद्विकेन द्विदललक्षणरहितमपि दर्शितं तद् बहु ख्यातं,एवमन्यदपि तन्मते भूयोऽस्तीति । संगरिकादिकं द्विदलमिति भणनमधिकं तन्निरासश्च इत्यधिकोत्सूत्रवीजकम् प्रत्यक्षप्रमाणेन । १४४ जं दोलावित्तीए इत्यादिगाथाद्विकेन संदेहदोलावली अथैवमूनोत्सूत्रवीजकं लिख्यते पत्तौ प्रवचनसारोद्धारसम्मत्या संगरिकादिद्विदलभणनं । १५३ अह ऊणमित्यादिगाथात्रिकेण ऊनोत्सूत्रोद्देशः। महामूर्खत्वचिह्नम् । १५४ इत्थीणमितिगाथया स्त्रीजनपूजानिषेधनिदानम् । १४५ तस्वित्तीएत्तिगाथया प्रवचनसारोद्धारवृत्तेः समर्थनम्। । १६१ एगावराहेतिगाथासप्तकेन एकस्यापराधे तज्जातीयमात्रस्य १४६ जं जमितिगाथया खरतरामिप्रायस्य दूषणम् । प्रायश्चित्तदाने जिनदत्तस्य महामूर्खत्वं ज्ञापितम् । १४७ नेवं संगरितिगाथया इष्टापत्या क्षणदानम् । । १६३ परमण्णमित्यादिगाथाद्विकेन लौकिकदृष्टांतेन तथाऽमि CIGHOUGHOUGHOUGHOUGHOUGHAL ॥३२॥

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356