Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 316
________________ D बीजकं श्रीप्रवचन-6- निशीथत्यजने आश्चर्यम् । ... । ११२ सुत्तोवयारेत्यादिगाथात्रिकेणोपधानवहनादिनियमः श्रुतपरीक्षा ९५ जइ खलुत्तिगाथया गणधरवचने कुपाक्षिकाणां नास्थेति।। व्यवहारकालापेक्षो,न पुनरागमव्यवहारकालापेक्षोऽपि । ॥३१॥ ९३ हरिभद्देणवित्तिगाथया यदि गणधरवचस्यास्था तर्हि । ११३ नणु जहेतिगाथया पूर्वपक्षी महानिशीथाप्रामाण्ये कुपाक्षिकेण यद् त्यक्तव्यं तदुल्लेखमाह । हेतुमाह । ९८ हरिभहस्सवीत्यादिगाथाद्विकेन हितोपदेशः। ११४ जइ एवमितिगाथयातिप्रसंगेन निवारणम् । ९९ हरिभईपीतिगाथया हरिभद्रवचसाप्रामाण्ये महानिशी- - ११५ तम्हा इतिगाथया तात्पर्यम् । थमप्रमाणमिति वक्तुमशक्यम् । ११६ आयारो उवेत्यादिगाथया उपधानं महानिशीथ एवास्ति १०२ नणु उवहाणा इत्यादिगाथात्रिकेण पूर्वपक्षाशंका । नान्यत्रेति पराकूतनिराकरणम् । १०५ जमिणमित्यादिगाथात्रिकेणेष्टापच्यातिप्रसंगाभावः। ११७ जोगे आसाढेत्यादिगाथया योगे उपधाने उदाहरणानि ।। | १०८ उवहाणेत्यादिगाथात्रिकेण उपधानवहनमंतरेणापि श्राव- ११८ सुअक्खंधे इतिगाथया सामायिकाध्ययनकदेशो नम कक्कुले बालकादीनामपि कथं नमस्काराध्ययनं युक्तमि- स्कारः श्रुतस्कंधो न भवति, महानिशीथे च तथोक्तोतिपराशंकानिराकरणम् । ऽतस्तत्सूत्रं नास्माकं सम्मतमिति पराशंका।। १०८ जं आवस्सयेतिगाथया आचारांगादावतिप्रसंगनिरा- ११९ इअ चे इतिगाथया तन्निराकरणयुक्तिः। करणम्। | १२० सव्वमंतरेतिगाथया नमस्कारस्य महाश्रुतस्कंधत्वस्थापना OHORDIGHIGHOUGHOUGHOO OHOROUGHORGROOGHOUGHOUGH ॥३१४॥

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356