Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 315
________________ भीप्रवचनपरीक्षा GHOUGHOUGHOUGHAGHAGORO KOIल स्तवो गरीयान् स्वरूपकांतोऽपि भावस्तवोऽल्पीयान् । । नंतरं पूर्णिमापाक्षिकप्ररूपणे किं निमित्तं कथं वा | २५ जं सावयेत्यादिगाथया मागुक्तसमर्थनं । संघोक्तिरासीदिति । २६ तेणं सइ इतिगाथया सामायिकाद्यपेक्षया चैत्यादि- ७८ पक्खस्स मज्झे इत्यादित्रयोविंशतिगाथामिः सिद्धांतकृत्यं महदिति । सम्मत्या चतुर्दशीपाक्षिकव्यवस्थापना। २७ भावथया इतिगाथया साधुमार्गे द्रव्यस्तवभावस्तवयोः ८५ जोइसकरंडेत्यादिगाथासप्तकेन ज्योतिष्करंडादिवचोजास्वरूपं दृष्टान्तश्च । ____ताया भ्रांतेरतिप्रसंगेन निरासः। २९ सचित्तेत्यादिगाथाद्विकेन श्रावकधर्मे कथं द्रव्यस्तवो ८६ चउदसी पक्खी इतिगाथया चतुर्दशीपाक्षिकभीतेन | ___महान् कथं वा साधुधर्मेऽल्पः इति शंकानिराकरणम्। महानिशीथसूत्रत्यागात् उपधानमपि त्यक्तमिति विचारः। ३२ जणु निरवजो इत्यादिगाथाद्विकेन निरवद्यवासेन साधूनां ८२ णणु उवहाणा इत्यादिगाथात्रिकेण परप्रश्नविकल्पद्वारा द्रव्यस्तवः कथं नोचित इति परामिप्रायनिराकरणम् । सिद्धांतसम्मत्या उपधानव्यवस्थापना । इज चंदप्पहेत्यादिगाथानां द्वाविंशत्या चन्द्रप्रभाचार्यों- ९३ अह महनिसीहेत्यादिगाथाचतुष्केण हरिभद्रसरिवचसा क्तमुपसंहृत्य तिलकाचार्यकृतप्रतिष्ठाकल्पामासनिराक- महानिशीथस्याप्रामाण्यं वदतोहरिभद्रसूरिवचसैव प्रामा-- ___ रणपूर्वकं साधुप्रतिष्ठाव्यस्थापना। ण्यव्यवस्थापनेन तिरस्कारप्रकारः। ५८ एवं आगमेत्यादिगाथाद्विकेन श्रावकप्रतिष्ठाप्ररूपणा- | ९४ चित्तं हरीतिगाथया हरिभद्रसरिवचःपुरस्कारेण महा GHOGORATOGHOG

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356