Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रवचन- १२१ पत्तसाहे इतिगाथया दृष्टांतः। परीक्षा १२२ एवमितिगाथया दाटांतिकयोजना। ॥३१॥ Mal२२३ सक्कस्सत्तिगाथया शक्रस्योपधानं विना शक्रस्तवभणनं
निर्दोषं कथं नराणां सदोषमिति पराशंका । १२६ उद्देसेत्यादिगाथाद्विकेन कस्य श्रुतस्योपधानं कस्य वा नेति
कमै केन विधिना दातव्यमिति विचारः। | १२७ जं पुणेत्यादिगाथया कदाचित् श्रावकेणापि दानेऽनु
ज्ञाया अभावे नमस्कारादि स्वसुतादयः पाठ्यंते तत्र मतिमाह। बहविहेतिगाथया कथंचिदुपधानवहनाभावेऽपि शुद्धिप्रकारमाह। सामण्णेणंतिगाथया नमस्कारपाठने सामान्यतोऽयोग्यस्य लक्षणम् । जुग्गाजुग्गत्तिगाथया नमस्कारदाने पात्रापात्रविचारणा कर्त्तव्या।
DOGHOHOUGHOROUGHOUGHOROMOL
१३० सामाण्णेणंतिगाथया सामान्यतो योग्यस्य लक्षणं । १३१ बुग्गाहिओत्तिगाथया नमस्कारश्रावणेऽप्ययोग्यस्य
लक्षणम् । १३३ जंणमित्यादिगाथाद्विकेनायोग्यस्य नमस्कारश्रावणे प्रति
समयमनंतसंसारवृद्धिः शृण्वतोऽपीति तत्र युक्तिश्च।। १३४ परमेसरुत्ति गाथया दृष्टांतः। १३५ पुच्छितोति गाथया नमस्कारश्रावणेऽपि दुर्ध्याना
विष्करणे अपायमाह। १३८ एवं कुवक्खवग्गोत्तिगाथात्रिकेण कुपाक्षिकस्य नमस्कार
श्रवणे महाकर्मबंध इति दर्शनम् ।। १३९ इअ पुण्णिमेतिगाथया राकामते मूलमुत्सूत्रत्रिकं दर्शित
मित्युपसंहारः। १४१ सेसमितिगाथाद्विकेनातिदेशः खरतरेण सह शेषोत्सूत्रेषु । इति ३ पणिमीयकमतनिराकरणविश्रामबीजकम्
॥३१॥

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356