Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
भीप्रवचनपरीक्षा ॥३१२॥
OHOKOHTKOHOKONGKONGKONGKOOKS
अहवा सव्वपसिद्धमिति गाथया प्रकारांतरेण दिगंबरस्य |
तीर्थबाह्यतापरिज्ञाने युक्तिः। ७. उजिंतगिरिइत्यादिगाथाषद्केन दिगंबरेण प्रतिमा नमा
कारिता तमिदानं दृष्टान्तश्च । ७२ एअंबोहिअ इत्यादिगाथाद्विकेनान्यतीर्थिकवत्तीर्थाद दर
वर्त्तित्वेनोपेक्षा)ऽपि यदत्र भणितस्तन्निदानम् । ७५ एवं कुवक्खेत्यादिगाथात्रिकेण विश्रामोपसंहारः। इति २ दिगंबरमतनिराकरणविश्रामबीजकम्
पुरस्सरं तनिराकरणप्रकारः।. १४ दव्वत्थयहेतु इत्यादिगाथापंचकेन साधूनां द्रव्यस्तवो
ऽनुचित इति भ्रांत्यां परोद्भावितेष्टापच्या दृषणमाह। १६ दन्वत्थउत्ति काउमित्यादिगाथाद्विकेन प्रतिष्ठाकत्यं
द्रव्यस्तवः, स च साधूनां सर्वथा नोचित इति भ्रांतस्या
शंकामुद्भाव्येष्टापत्यैव दूषयति । १८ किंचेति गाथाद्विकन तीर्थकृतः साधूनां च कथंचिद्रव्य., स्तवोऽप्युचित एव । १९ अण्णुण्णमितिगाथया द्रव्यभावस्तवयोरन्योऽन्यं सापे
क्षता, तथापि साधूनां भावस्तवः श्रावकस्य द्रव्यः इति
व्यवहारे हेतुमाह । २२ जह सावयाणेत्यादिगाथात्रिकेण श्रावकाणां द्रव्यस्तव
इति युक्तिपूर्वकं दृष्टान्तमाह । कं णमणिसो इत्यादिगाथाद्विकेन श्रावकधर्मे द्रव्य
____ अथ पौर्णिमीयकमतविश्रामबीजकं लिख्यते ३ अह चंदप्पहेति गाथात्रिकेण राकामतोत्पत्तिःप्रवचन
बाह्यभवननिदानं मताकर्षकामिधानं च । जिणपडिमाण पइट्ठा इत्यादिगाथाषट्केन श्रावकमतिष्ठाव्यवस्थापनाय चन्द्रप्रभाचार्योद्भावितानुमानरचना
॥३१२॥

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356