Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
भीप्रवचनपरीक्षा
॥३१९॥
निमित्तं च ।
५ तम्मयेतिगाथया वस्त्राभावप्ररूपणायां तस्याकूतम् । ६ देहाहारेतिगाथया दिगम्बराकूतस्य तिरस्कारः, एतद्वृत्तौ च जिनानुपदिष्टत्वमित्यादिविकल्पनवकोद्भावनादिना पूर्व्वपक्षसिद्धांतरचनाविचारः ।
७ सीसो गुरुति गाथया तीर्थकृत् शिष्यस्तीर्थकरानुकारी भवतीति दिगम्बराकूताविष्करणं ।
९ 'नेवं जुत्त' मित्यादिगाथाद्विकेन दिगंबरामिप्रायनिराकरणयुक्तिः ।
१० अरिहंतेत्यादिगाथया गुरुशिष्ययोः सादृश्ये सादृश्याभावे च हेतुमाह ।
११ तेणमितिगाथया तीर्थकृतः साधोश्च खरूपम् । १२ जई जिणेतिगाथया तीर्थकृदनुकरणे छद्मस्थेन धम्मपदेशादि परिहरणीयं स्यादिति ।
१३ जह जिणेतिगाथया महतामुपदेश एव श्रेयान् न पुन
"
रुपदेशबाह्यं तदनुकरणमपि ।
१६ उवएसोति इत्यादिगाथाद्विकेन जिनोपदेशः । १६ विज्जुवएसत्तिगाथया उपदेशे दृष्टान्तः । १७ एवमितिगाथया दाष्टांतिकयोजना । १८ उवगरणेति गाथया वस्त्राद्यभावे दोषमाह । ४२ इत्थमुत्तभावे इत्यादिगाथानां चतुर्विंशत्या दिगंबराशयोद्भावनपुरस्सरं स्त्रीमुक्ति व्यवस्थापना ।
५३ जं केवली न भुंजह इत्यादिगाथैकादशकेन केवलिभुक्तिव्यवस्थापना |
५४ सिवभूत्तिगाथया दिगंबरम तवृद्धिनिदानम् ।
६३ तं मिच्छा जं पच्छा इत्यादिगाथानवकेन दिगंबरेभ्यः श्वेताम्बरा निर्गता उत श्वेताम्बरेभ्यो दिगंबरा इति संशये निर्णयकरणविचारः ।
SONG
SHOHORONGHONGHON
बीजक
॥३१९॥

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356