Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रवचन
परीक्षा ११विश्रामे ॥२८७॥
निद्राया प्रमादा प्रमादते
GOOOGHONGKONGHOUGHOG
क्ष्यन्ते तजन्यफलाभावात् एवं निद्राऽपि संयमपालनहेतुरुपकरणमिव न प्रमाद इति गाथार्थः।।३६॥ अथ प्रकारान्तरेणापि तथाऽऽहअहवा जह असणाई संजमहेउमुणिदेहरक्खछा । भणिअं तहेव निद्दा अण्णह दोहंपि नो आणा ॥३७॥
अथवेति प्रकारांतरद्योतने, अशनादिः संयमहेतुमुनिदेहरक्षार्थ-संयमस्य हेतुर्यो मुनिदेहः-साधुशरीरं तस्य रक्षार्थ, भणितं | जिनैरितिगम्यं, तथैव निद्रा अशनादिवत् साधूनां निद्रापि शरीररक्षार्थमेव, एवमपि यदि निद्रा आज्ञा न भवेत् तर्हि द्वयोरपि | आज्ञा न भवेत, न चेष्टापत्तिः, 'अहो जिणेहिं असावजा वित्ती साहूण देसिआ। मकखसाहणहेउस्स,साहुदेहस्स धारण ॥२॥"ति प्रवचनबाधा स्यादिति गाथार्थः ॥३७॥ अथ साधूनां निद्रा प्रमादोऽपि भवति तथा दृष्टान्तयति
जह आणाए रहिओ भुंजंतो असणपाणमाईणि। भणिओ मुणी पमाई तह निह पगामपडिसेवी ॥३८॥ यथा आज्ञया रहितोऽशनादीनि-अशनपानखादिमस्खादिमवस्त्रपात्रादीनि भुजानो मुनिः प्रमादी-पापश्रमणो भण्यते तथा निद्रा प्रकामसेवी-दिवा रात्रौ वा यथासुखं खापशीलः प्रमादी स्यात् , यदागमः-'जे केई पव्वइए निदासीले पगामसो भुचा। पिच्चा सुहं | सुअई,पावसमणुत्ति वुचति॥शात्ति श्रीउत्तरा० इति गाथार्थः।।३८॥अथोत्सर्गे निद्रास्वरूपे निरूपितेऽपवादेन निद्रा कथं भवतीत्याह| अववाए पुण थेरा दिवावि कुव्वंति तित्थगरआणा । सा चेव य सुगुरूणं आणा खलु णाणमाईणि ॥३९॥
अपवादे पुनः स्थविरकल्पिका दिवाऽपि-दिवसेपि,न केवलं रात्रावेवेत्यपिशब्दार्थः,कुर्वन्ति साधव इति गम्यं,किंभूता सा निद्रातीर्थकराज्ञा, तीर्थकदाज्ञारूपेत्यर्थः 'सा चेव यत्ति सैव च निद्रा सुगुरूणां-सुधर्मादीनामपि आज्ञा खलुनिश्चये आझैव,ज्ञानादीनि, गुरुपारतन्त्र्यं हि ज्ञानदर्शनचारित्राणीति वचनादिति गाथार्थः ॥३९॥अथ गाथादयेन प्रमादाप्रमादयोः पारमार्थिकं खरूपमाह
॥२७॥

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356