Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 309
________________ भीप्रवचनपरीक्षा ॥३०७॥ THOUGHOUGHOUGHONGKONGRORLDROल श्रीगुरुभ्यो नमः॥ ॥ प्रवचनपरीक्षाया बीजकं लिख्यते ॥ ६ पणमिञ इत्यादिगाथाषद्केन देवगुरुनमस्कारलक्षणं केवल्यपि, ततस्तीर्थकृदपि श्रवणपरंपरयैव धर्म कथयति मंगलाचरणं, एतद्वृत्तौ च प्रसंगतो वक्ष्यमाणकुपाक्षि- इति व्यवस्थापनम् । काणां सामान्यतः स्वरूपेणैतेषां तीर्थबाह्यतापरिज्ञापनम् । १५ गम्भे त्यादि गाथाद्विकेन श्रुत्वा धर्मकथनेऽन्वय७ 'वीरजिण'त्ति गाथया कुपाक्षिका अमिधेयं, तदुत्पत्ति- व्यतिरेकाभ्यां दृष्टांतदर्शनम् । निदानादिकं च। १६ 'सिद्धांताविति गाथया सिद्धांताभ्युपगमेऽवश्यं परंपरा८ 'खवण'त्ति गाथया दशानामप्युत्पत्तिक्रमेण नामानि। ऽभ्युपगम्यैव । ९ 'पढमिल्लुआणति गाथया कुपाक्षिकाणां तीर्थात्पृथग्- १७ एवं विहत्ति गाथया तीर्थकदपि क्षायिकभावे प्रवर्त्तमानभवनं का कुतो निर्गतः।। स्तीर्थव्यवस्थापको, नापरोऽपीति । १. 'तित्थं चाउत्ति गाथया तीर्थलक्षणम् । १८ 'तित्थं खलु'त्ति गाथया तीर्थपूजनेन न किमप्यपूजित१२ तित्थयरो इत्यादिगाथाद्विकेन तीर्थकरस्वरूपम्। मित्यभिप्रायेण तीर्थपूजाप्रवृत्तिस्वरूपम् । १३ 'सुच'त्ति गाथया श्रुत्वाकेवली धर्म कथयति नाश्रुत्वा- । २४ तं चिअ इत्यादिगाथाषट्केन तीर्थकवप्रवृर्तितमपि तीर्थ DHONGIGONORRHOIGHDGOGGO ॥३०७॥

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356