Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 308
________________ मीप्रवचन उपसंहारः परीक्षा लवणे ॥१॥" इति, अथ निषधापेक्षया समुद्रे सूर्यस्य मंडलानि भूयास्वतः समुद्रोपमयोपमितो निषधः, अत्र धर्मसागर इति प्रक| रणकर्तुर्नामापि सूचितं बोध्यमिति गाथार्थः ॥६॥ ॥३०६॥ GOROUGHOUGHO इतिश्रीमत्तपागणनभोनभोमणिश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचिते। स्वोपज्ञकुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि प्रकरणे 5 पाशचंद्रमतनिराकरणनामैकादशो विश्रामः समाप्तः । समाप्ता च प्रवचनपरीक्षा मंगलं लेखकानां च, पाठकानां च मंगलम् । मंगलं सर्वजन्तूनां, भूमिभूपतिमंगलम् ॥१॥ अनर्थभावान्मतिविभ्रमेण, | यदर्थहीन लिखितं मयाऽत्र । तत्सर्वमार्यैः परिशोधनीयं, कोपो न कुर्यात् खलु लेखकस्य ॥१॥ परमजैनशासनप्रदीपकश्रीमत्तपागणकुलप्रदीपकश्रीसरस्वतीकंठाभरणश्रीविद्वज्जनरंजनपरमधर्मवृक्षसहकारवादिमानमर्दनश्रीजैनशासनउद्योतकारकसकलवाचकशिरोमणिमहोपाध्यायश्रीश्रीश्रीश्रीश्रीश्रीश्रीनेमिसागरलिखापितं, सौम्यद्रहीचातुर्मासस्थिते सति क्षीरपुरे लिखितं, संवत् १६७२ वर्षे कार्तिकवदि ७ सोमे लिखितं नाथाकेन, द्रव्यार्थे पुस्तकं लिखितं, परमचातुरीपित्रा गणेशश्रीभाग्यसागरेण, महतापि आदरेण | लिखापितं । कमिन् कस्मिन् दिवसे लिखितं, पत्रसामान्योऽयं श्रीः। ग्रंथमलीलिखदुच्चैः श्रेयोऽर्थं चारु प्रवचनपरीक्षाम् । अबजीश्रेष्ठिवधूः कृतपुण्या नवरंगदेनाम्नी ॥२॥ DIO*0OOOXXONOYOBONG U GHOUGHONG

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356