Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
त्रिविधवादसम्यक्ता
श्रीप्रवचन- द्रव्यस्तवस्यैव मुख्यतां दर्शयत्राहपरीक्षा तेणं सावयधम्मे पवरं जिणभवणपमुहनिम्मवणं । असदारंभपवत्ताण तत्तभव्वाण जलसाला ॥५७॥ १४विश्रामे
तेन-प्रागुक्तयुक्तिदर्शनेन श्रावकधर्मे जिनभवनप्रमुखनिर्मापणं-जिनभवनप्रतिमाप्रतिष्ठादिविधापनं प्रवरं-श्रेष्ठमुत्तमं सामायि॥२९८॥
काद्यपेक्षया महाफलहेतुः, एतच्च राकामते विस्तरतः प्रपंचितं ततो बोध्यं, प्रासादादिनिर्मापणं असदारंभाः-गृहस्थत्वनिर्वाहहेतवो ये व्यापारास्तत्र ये आरंभास्तेऽसदारंभास्तेषु प्रवृत्तानां तप्तभव्यानां-सांसारिकव्यापारचित्तोत्पन्नतापानां जलशाला इवपानीयशाला इव, यथा पानीयशाला प्रपा सूर्यातपतप्तानां पिपासूनां सुखहेतुस्तथा संसारकृत्यतप्तानां भव्यानां धर्मापिपासूनां जिन| भवनादिकं पानीयशालाकल्पमिति गाथार्थः॥१७॥ अथ पाशविकल्पिता वादाः कीदृशा इत्याहHI एवं तिहावि वाया पासेण विगप्पिआ महापावा । जह ते सम्मावाया हवंति तह किंचि दंसेमि ॥१८॥ । एवं-प्रागुक्तप्रकारेण पाशेन विकल्पितास्त्रिधाऽपि वादा महापापा बोध्याः, अथ यथा ते सम्यग्वादा भवंति तथा किंचिल्लेशतो दर्शयामीति गाथार्थः ॥५८॥ अथाज्ञाविधिवादयोः पर्यायवाचित्वं नास्तीति दर्शयतिनाणा खलु विहिवाओ विहिवाओ नेव होइ आणत्ति । जइसद्दकज्जकारणपरूवणा होइ विहिवाए ॥१९॥
आज्ञा खलु-निश्चये विधिवादो न भवति, विधिवादोऽपि नैवाज्ञा भवति, अथ विधिवादः क इत्याह-'जइति यदिशब्दकार्यकारणभावप्ररूपणा विधिवादे भवति, वर्तमानकालप्रयोगे सप्तमी यात् यातां युस् यास् यातं यात यां याव याम ईत ईयातां ईरन ईथाम ईयाथां ईध्वं ईय ईवहि ईमहीत्यादिविभक्तयो भवंति अतीतानागतकालापेक्षया, विधिवादे तु यथासंभवं बस्तनीभवि
GKOOHOROUGHOUGHOUGHOUGHS
जानकाGHOGHOGHONGKONG
॥२९८॥

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356