Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रवचन
परीक्षा ११ विश्रामे ॥२८५॥
| निद्रायाः प्रमादाप्रमादते
OMGHOUGHORIGHOSHOUGHOUGHOजल
all मार्गादचलंतस्ते सततं-अनवरतं जाग्रति-हिताहितप्राप्तिपरिहारं कुर्वते, द्रव्यनिद्रोपगता अपि कचित् द्वितीयपौरुन्यादौ सततं
जागरुका एवेति, एवमेव भावखापं जागरणं च विषयीकृत्य नियुक्तिकारो गाथां जगाद-'सुत्ता अमुणी उ सया मुणीऑ सुत्तावि | जागरा इंति । धम्मं पडुच्च एवं निद्दासुत्तेण भइयव्वं ॥१॥"ति,सुप्ता द्विधा-द्रव्यतो भावतश्च,तत्र निद्रया द्रव्यसुप्तान् गाथांते वक्ष्यति, भावसुप्तास्त्वमुनयो-गृहस्थाः मिथ्यात्वाज्ञानावृता हिंसाद्याश्रवद्वारेषु सदा प्रवृत्ताः, मुनयस्त्वपगतमिथ्यात्वनिद्रा अवाप्तसम्यक्त्वादिबोधा भावतो जागरुका एव, यद्यपि क्वचित् आचार्यानुज्ञाता द्वितीयपौरुष्यादौ दीर्घसंयमाचारशरीरस्थित्यर्थ निद्रावशोपगता | भवंति तथापि सदा जागरा एव, एवं धर्म प्रतीत्योक्ताः सुप्ता जाग्रदवस्थाश्च, द्रव्यनिद्रासुप्ते ननु जाड्यमेतत् धर्मः स्यात् न वा?, | यद्यसौ भावतो जागर्ति तदा निद्रासुप्तस्यापि धर्मः स्यादेव, यदिवा भावतो जाग्रतो निद्राप्रमादावष्टब्धान्तःकरणस्य न स्यादपि, | यस्तु द्रव्यभावसुप्तस्तस्य न स्यादेवेति भजनार्थः" इति श्रीआचारांगटीकायां, तथा “पढमे पोरसि सज्झायं, विइए झाणं झिआ| यइ । तइआए निद्दमोक्खं च, चउत्थी भुजोऽऽवि सज्झायं ।।१।"ति श्रीउत्तराध्ययने २६, एतवृत्त्येकदेशो यथा-स्पष्टमेव,
नवरं रात्रिमपि, न केवलं दिनमित्यपिशब्दार्थः, द्वितीयायां ध्यानं, तृतीयायां निद्रामोक्षं च अयं कुर्यादिति सर्वत्र, प्रकमाद् वृष|भापेक्षं चैतत् , सामस्त्येन तु प्रथमचरमप्रहरजागरणमेव, तथा चागमार्थः “सव्वेऽवि पढमजामे दोनि तु वसहाण आइमा जामा । तइओ होइ गुरूणं चउत्थओहोइ सव्वेसिं ॥१॥" इति सूत्रद्वयार्थः इति श्रीउत्तराध्ययनटीकायां, अत्र वृषभसाधोस्तृतीयप्रहरनिद्राऽनुज्ञा शेषसाधूनां तु प्रहरद्वयमिति, एतेन पाशेन यद् विकल्पितं मोक्षशब्देन निद्रामोचनं करोति, न पुनः वापं, तन्निरस्त, | यतो यदि स्वापं न करोति तर्हि किं करोतीति तृतीयप्रहरसंबंधि कृत्यं वक्तव्यं, यथा- दिवा तृतीयपहरे मिक्षाचर्या भणिता, तच्च
TOHORIGHOLORIORATOGHSACSION

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356