Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 285
________________ भीप्रवचनपरीक्षा ११विश्रामे IR८३॥ उत्सर्गापवादब्यवस्था |मार्गसेवी स्यादेवेत्यर्थः, अत्र क्षणशब्देन यावत्कालमपवादपदसेवनाप्रयोजनं तावत्कालो ग्राह्य इति गाथार्थः ।।३१।। अथ कुपाक्षिकमात्रस्याप्यभिप्रायमाविष्कृत्य दूपयितुमाहजो भणई अम्हाणं केवलमुस्सग्गु होइ रुइविसओ । सो जिणसासणबज्झो तित्थयराईण पडिवखे ॥३२॥ यो भणति अस्माकमुत्सर्गः केवलमपवादनिरपेक्षो रुचिविषयो भवति स जिनशासनबाह्यः-प्रवचनाद् बाझोऽवबोध्यः, तत्र हेतु|माह-'तित्थयराईण'त्ति यतः स तीर्थकरादीनां-तीर्थकराचार्यादीनां प्रतिपक्षो-वैरीति गाथार्थः ॥३२॥ अथ कथं स्थविरकल्पे | उत्सर्गापवादौ जिनकल्पे नेति सार्द्धगाथया तात्पर्य दर्शयनुत्तरार्द्धन जिनाबामधिकृत्य जिनकल्पस्थविरकल्पयोः साम्यं दिदर्शयिषुर्गाथायुग्ममाहजत्थ य सारणवारणचोअणपडिचोअणाइववहारो। दसविहसामायारी तम्मि अ उस्सग्गअववाया ।।३३।। तयभावे जिणकप्पप्पमुहे पयमेगमेव जिणभणि ते सव्वे जिणसमए जिणआणाराहगा भणिआ॥३४॥ यत्र कल्पे मारणावारणाचोदनाप्रतिचोदनादिव्यवहारः दशविधसामाचारी,चेति गम्यं, 'इच्छामिच्छातहक्कारों' इत्यादिदशविघसामाचारी स्यात् तत्रोत्सर्गापवादौ भवतः,एवंविधस्तावत् स्थविरकल्प एव,यदागमः-"गच्छो महाणुभावो तत्थ वसंताण निजरा विउला। सारणवारणचोअणमाईहिं न दोसपडिवित्ती ॥१॥" गच्छाचारप्रकीर्णके, जिनकल्पिकस्तु गच्छनिर्गतो भवति, अत आह-'तयभावेति तदभावे-सारणाद्यभावे मारणादीनामभावो यत्र स तथा तसिन् यद्वा स्मारणाद्यभावे सति, अपवादकारणाभावे सतीत्यर्थः, जिनकल्पप्रमुखे, आदिशब्दात प्रतिमाप्रतिपत्रादयो ग्राझाः, तत्रैकपदमेव-उत्सर्गरूपं जिनभणितं-जिनेनोपदिष्टं वर्चते, यत OGHODOGHOOकाक

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356