Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 283
________________ उत्सर्गा बस्सा श्रीप्रवचन- कमति ५" इति श्रीस्थानांगे, एतवृत्त्येकदेशो यथा-अनंतरं द्रव्यप्रबुद्धः कारणतः उक्तः, अथ भावप्रबुद्धमनुष्ठानतः आज्ञानति परीक्षा क्रमेण दर्शयितुमाह-'पंचहीं'त्यादि,सुगमं नवरं 'गिण्हमाणे चि वाहादावंगे गृहन् ,अवलंबमानः पतन्तीं बाहादौ गृहीत्वा धारयन्, ११विश्रामे पवादव्यअथवा सव्वंगिअं तु गहणं करेण अवलंबणं तु देसमित्ति, नातिकामति खाचारमाझा वा, गीतार्थस्थविरो निग्रंथभावेन यथा॥२८॥ कथंचित पशुजातीयो दृप्तगवादिः पक्षजातीयो गृधादिः 'ओहाएजत्ति उपहन्यात , तत्रेति उपहनने गृहन नातिकामति, कारणिकत्वात् ,निष्कारणत्वे तु दोषो, यदाह-"मिच्छत्तं उड्डाहो विराहणा फासभावसंबंधो। पडिगमणाई दोसा भुत्ताभुत्ते अणायब्वा ॥१॥" इत्यकं, तथा दुःखेन गम्यते इति दुर्गः, स च त्रिधा-वृक्षदुर्गः श्वापददुर्गो म्लेच्छादिमनुष्यदुर्गश्च तत्र वा मार्गे, उक्तं च-"तिविहं च होइ दुग्गं रुक्खे सावय मणुस्सदुग्गं च"त्ति,तथा विषमे वा-गर्तपाषाणाद्याकुले पर्वते वा प्रस्खलितां वागत्या प्रपती वा भुवि, अथवा "भूमी' असंपत्तं पत्तं वा हत्थजाणुगादीहिं । पक्खलणं णायव्वं पवडण भूमीए गत्तेहि।।१॥"ति, गृहन् नातिक्रामतीति| द्वितीय, तथा पंकः पनको वा सजलो यत्र निमजते स सेक इत्यादि श्रीस्थानांगटीकायां, अत्र यावता कालेन साध्व्युपद्रवो |निवार्यते तावंतं कालमुत्सर्गः स्वस्थितिहेतवे अपवादनिर्वाहार्थमपवादाय दत्ते, स चापवादस्तावंतं कालमुपजीव्य निस्तारितोपद्रवमुत्सर्ग प्रवर्चयति, ननु यदुक्तमपवादमंतरेणोत्सर्गो निोदुमशक्तस्तदयुक्तं, यतोऽपवादपदमन्तरेणापि जिनकल्पिकादीनां निर्वाहस्थागमे प्रसिद्धत्वादिति चेत् मैवं, अभिप्रायापरित्रानात , यत्र स्थविरकल्पादावपवादपदं जिनैरुपदिष्टं तत्रोत्सर्गोऽपवादमन्तरेण निर्वोढुमशक्या, जिनकल्पिकानां तु गणनिर्गतत्वेनातुलसामर्थेन चापवादपदस्थावकाशस्यैवाभावात् कुतोऽपवादपदवार्ताऽपि?,यथा यौगलिकानां परजास्परविवादायभावेन रानोऽवकाशाभावात तो राजवार्ताऽपि ,अत एव 'कचिदुत्सर्गोपी'ति श्रीहेमाचार्यवचनात् काप्युत्सर्गोऽपि IA२८१॥ GOGROGROGROUGHHOROR GHOUOROUGHOOMGHOGood

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356