Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
भीप्रवचन
परीक्षा ११ विश्रामे ॥२९ ॥
GHOROOGHO OHHHONGIGHODA
अथ यस्य कार्यस्य यानि कारणानि तेष्वेव कार्येषु प्रयत्नं कुर्वाणोऽभीष्टफलभाग् नान्यथेति व्यतिरेके दृष्टान्तमाह
द्रव्यस्त्वे नेवं सुवण्णयारो कुणमाणो काउकाम वा मुई। संधेज तंतुमेगपि कारणाभावओ तीए ॥११॥
मेया यथा पटशाटिकादि कुर्वाणः कुविंदस्तन्तून् संधयेत् नैवं मुद्रिका कुर्वाणः कर्तुकामो वा सुवर्णकार एकमपि तंतुं संधयेत् , | तत्र हेतुमाह-'कारण'त्ति तस्याः मुद्रिकायाः कारणाभावात् ,नहि मुद्रिकाकारणं तंतवः, एवं द्रव्यस्तवस्य कारणं नेर्या प्रथमं पश्चाद्
वा, सामायिकादेश्च कारणमिति तत्रैव सा युक्तेति गाथार्थः ॥५१॥अथ पूजाऽवसाने ईर्याप्रतिक्रान्तावतिप्रसंगेन षयितुमाह|किंचञ्चंते इरिआ जइ ता साहम्मिआण वच्छल्ले । साहुअहिगमणपमुहे गिहागओ किं न पडिकमइ ? ॥२२॥ । किंचेति दूषणाभ्युच्चये, अर्चान्ते-पूजापर्यवसाने यदीर्या तर्हि साधर्मिकवात्सल्ये, अपिरध्याहार्यः, साधम्मिकवात्सल्येऽपीर्या
प्रतिक्रमितव्या भवेत् , तथा साध्वमिमुखगमनप्रमुखे-आगच्छतः साधून उपलक्षणात् तीर्थकरादीन् वा श्रुत्वा तदभिगमनं तत्ममुखे| तदादौ, आदिशब्दात् वंदनाद्यर्थ गमनं,तत्र कृतकार्यों गृहागत:-निजस्थानमागतः श्रावकः कथं न प्रतिक्रामति?,तत्रापीर्या पूजायामिव समानेत्यतिप्रसंगो महादोष इति गाथार्थः ॥५२॥ अथैवं युक्त्या किं संपन्नमित्यभिदर्शयितुं गाथायुग्ममाह
एएण कम्ममेगं बंधिजा सो अ आसवो होइ । तत्थ न जिणिंदआणा आणा पुण संवरे णेआ॥३॥ तंपि विडंबणवयणं खित्तं जं संवरो हु संमत्तं । तदुवगरणवावारो दवथओ साहुपूआई ॥५४॥
एतेन-प्रागुक्तप्रकारेण वक्ष्यमाणयुक्तिप्रकारेण च तत् क्षिप्तं-निरस्तं द्रष्टव्यं, तत् किं ?, यत्रैकमपि कर्म बनीयात-एकस्यापि कर्मणो बंधा स्यात् , स चाश्रवो भवति, तत्र न जिनेंद्राज्ञा, आज्ञा पुनः संवरे ज्ञेया इति पाशेन प्ररूपितं, कीदृशं?-विडंबनवचनं-101 ॥२९॥
GिHONG KOROLOROROHORGOTOS

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356