Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
विविधवादविचार
सम्वेसि चिय आराहणाअप्यर्थे वा सर्वेषामेव सपाना यथा-ज्ञानस्य-श्रुतस्य आ
भीप्रवचन
धम्मो खल मोक्खपहो सो तिविहो नाणदंसणचरित्तो। अहवा तिविहो साहू सडो संविग्गपखपहो॥२२॥ ११विभामे धर्मः खलु मोक्षपथः-मोक्षमार्गः, स च त्रिविधः, त्रैविध्यमाह-'नाणे'त्यादि, ज्ञानं च दर्शनं च ज्ञानदर्शने ताभ्यां सहितं ॥२६९॥ चारित्रं यत्र सज्ञानदर्शनचरित्रः, यदुक्तं-"ज्ञानदर्शनचारित्राणि मोक्षमार्गः" इति, अथवेति प्रकारान्तरेण त्रिविधः-साधुः श्रावकः
संविग्नपाक्षिकश्चेति, यदुक्तं-"सावजजोगपरिवजणाइ सव्वुत्तमो जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपकखपहो ॥१॥ SIसेसा मिच्छदिट्ठी गिहिलिंगकुलिंगदव्वलिंगेहिं । जह तिनि उ मुक्खपहा संसारपहा तहा तिण्णि ॥२॥"त्ति श्रीउपदेशमालाया
| मितिगाथार्थः ॥२२॥ अथ ज्ञानादयो हि सम्यगाराधिता मोक्षपथ इति तदाराधनं कथमित्याह| तेसिं सव्वेसिं चिय आराहणमिह जिणिंदआणाए । आणा पुण उस्सग्गोवायपएहिं विणा न हवे ॥२३॥
तेषां सर्वेषां 'चिय'त्ति अवधारणे अप्यर्थे वा सर्वेषामेव सर्वेषामपि आराधनं इह-जिनप्रवचने भणितं, यदागम:-"तिविहा आराहणा पं०, तं०-णाणआराहणा" इति श्रीस्थानांगे, एतद्वत्त्येकदेशो यथा-ज्ञानस्य-श्रुतस्य आराधना कालाध्ययनादिष्वष्टखाचारेषु प्रवृत्या निरतिचारपरिपालना ज्ञानाराधना, एवं दर्शनस्य निश्शंकितादिषु चारित्रस्य समितिगुप्तिषु" इति श्रीस्थानांगवृत्ती, अत्र ज्ञानादीनामाराधनं निरतिचारतया भणितं, तेन ज्ञाना देविषयातिक्रमादयोऽपि भवन्ति, यदागमः-एवमइक्कमेऽवि वइक्कमेवि अईआरेऽवि अणायारेऽवि"त्ति एतद्वत्येकदेशो यथा-'एव मिति ज्ञानादिविषया एवातिक्रमादयश्चत्वारः, तत्राऽऽधाकाश्रित्य चतुर्णामपि निदर्शनं 'आहाकम्मामंतण पडिसुणमाणे अइक्कमो होइ ? । पयभेयाइ वइक्कम २ गहिए तइओ ३ अरो गिलिए ४ ॥शत्ति, इत्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि, एतद्देशेन ज्ञानदर्शनयोस्तदुपग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामपघाताय
NOHOUGHOUGHOUGHOUGHOGOजल
GOGOHROUGHOUGOOG
॥२९॥

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356