________________
प्रतिष्ठा
Jain Education
सम्वत्सरांते परतो निवव्रुरतः परं केवलिनां समाप्तिः ॥ २८ ॥
अर्थ- श्रीगौतम स्वामी १ सुधर्मस्वामी २ जंबूस्वामी ३ ऐसें ये तीन क्रमतें वासठिवर्ष काल पर्यंतमें निर्वाण गये । या पीछे केवलीपदकी समाप्ति होती भयी ॥ २८ ॥
ततः परं विष्णु सुनंदमिवापरा जगोवर्धनभद्रवाहाः ।
इमे च पञ्च श्रुतकेवलांका बभूवुरिष्टाः शतवर्षकाले ॥ २६ ॥
अथ-ता परै विष्णुनामा १, नंदिमित्र २, अपराजित ३, गोवर्धन ४, भद्रबाहु ५, ऐसें पांच ये श्रुतकेंवली सौ वर्ष पर्यंत अनुक्रमतें इष्ट होते भये ॥ २६ ॥
विशाखप्रोष्टिल नक्षत्र जय सेनाहिसेनकाः । सिद्धार्थो धृतिषेणश्च विजयो बुद्धिमांस्तथा ॥ ३० ॥ गङ्गासेनो बुद्धिसेन इमे पूर्वावधारिणः । शतं व्यशीतिसहितं कालमीयुः सुदेशने ॥ ३१ ॥
अर्थ – तातैं आगे विशाखाचार्य १ प्रोष्ठिल २ क्षत्रिय ३ जयसेन ४ नागसेन ५ सिद्धार्थ ६ धृतिषेण ७ विजयसेन ८ बुद्धिमान र गङ्गसेन १० और बुद्धिसेन ११ ऐसे ये ग्यारामुनि पूर्व के वेत्ता एकसौ तियासी वर्ष पर्यंत उपदेशमें व्यतीत करते भये ।। ३०-३१ ॥ नक्षत्रो जयपालश्च पांडुधुवसुकंशकाः ।
सविंशं द्विशतं वर्ष रुद्रसंख्यावधारिणः ॥ ३२ ॥
अर्थ - तथा नक्षत्र, जयपाल, पांडु, ध्रुव, कंसाचार्य ये पांच मुनि दोयसे बीसवर्ष पर्यंत ग्यारा अंगधारी होते भये ॥ ३२ ॥ सुभद्रश्च यशोभद्रो भद्रबाहुर्महायशाः । लोहाचार्य इमे पञ्च प्रथमांगप्रवादिनः ॥ ३३ ॥ शतमष्टादशयुतं व्यतीयुस्तु दिगम्बराः । षट्शतं सत्र्यशीत्यगं समाः पूर्वीगधारिणः ॥ ३४ ॥ अर्थ – सुभद्र, यशोभद्र, भद्रबाहु, महायश और लोहाचार्य ये पांच मुनि पहिला अंगधारी एकसौ अष्टादशवर्ष पर्यंत दिगम्बर मुनि काल व्यतीत करते भये ऐसें छहसौ तियासीवर्ष पर्यंत अगपूर्वका धारी हुआ ।। ३३-३४ ।।
२
For Private & Personal Use Only
पाठ
1elibrary.org