Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
3.
भगमनकाला
आश्रये
वधनामानि
प्रश्नव्याक- इति त्रिंशत् संजयापूरणाय नाम एकं अन्यथा त्रीणि नामानि भिन्नानीति गमकपदं एकार्थम् । १२ । मृत्युः परलोकगमनकालः रण ज्ञान
।१३। असंयमः-अविरतिः । १४ । कटकेन सैन्येन कलिंजेन आक्रम्य मईनं कटकमदनं ।१५। व्युपरमणं-पाणेभ्यः उपरमणं वि० वृत्तिः ॥६॥
।१६। परभवसंक्रामणकारकः पाणातिपातस्यैव परभवगमनं । १७। दुर्गतौ-दुष्टगत्यां प्रपात:-पतनं ग यामिव यस्य सः दुर्गतिप्रपातः । १८ । पापरूपत्वात् पापः कोपकारित्वात् कोपः द्वावपि नाम एकार्थवाचि । १९ । पापं अपुण्यं लुभ्यति इति पापल: अथवा पापं लातीति पापलः । २० । च्छविः-शरीरं तस्य च्छेदं करोतीति च्छविच्छेदकरः।२१। जीवितव्यं प्राणधारणं तस्य अन्तकरः । २२ । भयानि सप्तभयानि तानि करोतीति भयङ्करः । २३ । ऋण दुःखं पापं वा करोतीति ऋणकरः । २४ । वज्रमिव वज्र गुरुत्वात् महामोह हेतुत्वात् ।२५। परितापकारी मृषावादादि अन्ये आश्रवा अस्मिन् भवन्तीति परितापाश्रवः ।२६। विनाशो नाशः प्राणानां इति गम्यं । २७ । निर्यता निर्गच्छता परभवे संसारपरिभ्रमणशीलरूपे नियतना । २८ । होपनाच्छेदनं । २९ । गुणानां ज्ञानदर्शनचारित्रजीवगुणानां विराधनाकारित्वात् । ३० । इति उपदर्शने, अपि-समुच्चये, तस्य प्राणि
वधस्य, एवमादीनि उक्तस्वरूपाणि, नामानि अभिधानानि, त्रिंशत् सङ्ख्याकानि भवन्ति-चर्तन्ते। जं नामा एतत् द्वारं वर्णितं 18 द्वितीयं । अथ जह कओ जारिसं फलं दिति द्वारं तृतीयं तद्वर्णयन्नाहम अथ वर्णनालापकः-पाणिवहस्स कलुसरस कडुयफलदेसगाई तं च पुण करेंति केवि पावा अस्संजया
अविरया अणियपरिणामदुप्पयोगा पाणवहं भयंकरं बहुविहं बहुप्पगारं परदुक्खुप्पायणप्पसत्ता इमेहिं तसथावरेहिं जीवहिं पडिणिविठ्ठा, किं ते? पाठीन-तिमितिमिगिल-अणेगझस-विविहजातिमंडुक्क-दुविहकच्छम
15454643SAMASSROSk%

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 204