________________
&ी सरीराओ२ अवीसंभो ३ हिंसविहिंसा ४ तहा अकिच्चं च ५ घायणा ६मारणा ७ वहणा ८ उद्दवणा ९ निवायWणाय १० आरंभसमारंभो ११ आउयकम्मस्वद्दवो भेयणिट्ठवणगालणा य संवगसंखेवो १२ मन्ब १३ असंजमो
१४ कडगमद्दणं १५ वोरमणं १६ परभवसंकामकारओ १७ दुग्गतिप्पवाओ १८ पावकोवो य १९ पावलोभो २० छविच्छेयकरो २१ जीवियंतकरणो २२ भयंकरो २३ अणकरो य २४ वज्जो २५ परितावणअण्हओ २६ विणासो २७ निज्जवणा २८ लुंपणा २९ गुणाणं विराहणत्ति ३. विय तस्स एवमादीणि णामधेज्जाणि होति तीसं ॥२॥ ____ तस्य प्राणिवधस्य, चकारः पुनरर्थे, इमानि वक्ष्यमाणानि अभिधानानि नामानि, गुणैनिष्पन्नानि भवन्ति-त्रिंशत् तद्यथाKI यत्स्वरूपेण दर्शयति-पाणिनां जीवानां वधो घातो हननं । १ । वृक्षस्य यथा उन्मूलना तथा शरीरतो जीवस्य उन्मूलना। २।
अविश्वासो जीवानां अविश्वसनीयः ।। हिंसानां विहंस्या एतावता किं अरूपी हिंस्य एव न तदा हिंसा कथं स्यात् इति हिंसाविहिंसा सा स्वरुपत आत्महिंसा एव तदाशयत्वात् ।४। तथा पुनः अकृत्यं अफरणीयं । ५। घायणाघातना ।६। मारणा एकार्थाः परं बघबन्धादिना भेदः । ७। वहणा-माणपीडाकारित्वात् । ८ । उपद्रवणा-| उत्पातोत्पादकत्वात् ।९। निपातना-त्रयाणां मनोवाक्कायानां अथवा देहयुक्तेन्द्रियाणां जीवस्य पातना । १० ।।
आरम्भः कृष्यादिव्यापारस्तेन समारम्भो आरम्भसमारम्भः ।११। आयुः कर्मण उपद्रवो भेदः तस्य निष्ठापनं गालनं M' अज्झवसाण निमित्ते' इत्यादिरूपेण, चकार समुच्चयार्थः संवर्तकः संक्षेपकः सर्वबलसामर्थ्यादीनां संक्षेपकारकः । १२।