Book Title: Prakrit Vidya 01
Author(s): Rajaram Jain, Sudip Jain
Publisher: Kundkund Bharti Trust

Previous | Next

Page 51
________________ तत्व कुंडपुरो / कुंडगामो वि । सत्तत्य वणसंपदा हरिद-तिण-लदा- गुम्म-गुच्छ-संछिण्णा जण मणमोदिणी । जलरासिणो रासदि रासदि भासदि भासदि कल- -कलकण्णपुण्णसद्धेहिं । कुमार - वड्ढमाणो – मादु - तिसला जधेव गब्भं धारदि, तधेव पुव्वे सा सोलह-मंगलकारी - सिविणं अवलोयदि । गजिंद इंदस्स दंसं, गविंद-सिद - णोंम्मगं । सिंहं चंदं सरिच्छं च, कमलासणि-लच्छिं च।। दु-पुप्फ- सुदिरंमालं, पुण्णचंद सुमंडलं । उदयाचल- सुज्जं च, कमलाछण्ण - कुंभं दो । । दो कीलंतयमच्छं, दिव्वं सरोवरं वेलातडागदोदधिं, उच्चसिंहास णीरं । रम्मं ।। द- विमाणं च णागिंदभवणं वरं । देदिपरयणाकलिं, णिद्धूमअग्गि- जालं च ।। मंगलोग्गीदेणं सह पिअकारिणी जग्गदि । जग्गिदूणं च सव्वंकिरियं किदमंगल-णेहं वत्थालंकरणं च जुत्ता होण णिवठाणं पत्तेदि । तत्थ सा सुहासणम्हि आसीण- भूदा सोलह-सिविणाणि णंद-णंदेणं च परिधोलेदि । राया सिद्धत्थो पसण्णो भूदो परिभासदि अदिमंगलकारिणी-सिविणाणिं । तुट्ठो संतुट्ठा भूदा तुमं णियठाणं पत्तोति । गब्भे समागद कुमारादु धरा वि रयणगब्भा हासजुत्ता समलंकिदा छम्मासपेरंतं च रयण-रासि-सग्गादु सुरोत्तमेहिं परिसिंचेंति । ते दिव्व - देवा णाणाविहुच्छवं कुव्वंति । जणणीए सेवाए सिरी-हिरी-धिदी-बुद्धी - लच्छी एदाओ छक्कुमारीओ सोहाए संचारं कुव्वेंति । सिरी सोहं, हिरी लज्जं वड्ढेदि । धिदी धिज्जं / धीरतं, कित्ती थुदिं परिवड्ढेदि । बुद्धी बोहं णिम्मएणं कुव्वेदि तध लच्छीविहूदिं च । जहिवि सा मादू सहावेणं च आणंद हरिसं मुदं णंद विसुद्ध - परिणामं छारिदूणं च णिच्चं णिअंगणं सुसोहज्जदि । णव-मांसतर-सण्णिगडे आगदे देव - देवंगाओ कलं परिलंकिदं च कव्वकला - जुत्त-कलणं कुव्वेंति । मुहिंदुणा जिदं पम्म सा पिअकारिणी सव्वत्थ वड्ढमाण- गुणेणं च पभाद- काल सुज्जव्व चेदसिद-तेरस-सुह-दिवे पुत्तं दि 1 तिबोह-किरणेहिं उब्भासिदो एस बालो जगस्स अपुव्व-सुज्जो वि । मदि - सुद - ओहि - णाणेहि समलंकिदो वड्ढमाणो सव्वत्थ विद्धिं च कुव्वेदि । तत्तो कारणादो णिमित्तणाणी णिमित्त-जोग-रासि-जोगादि-पुव्वेणं च णाम कुव्वेंति वड्ढमाणो वड्ढेदि कला- कलाए । णम्मीभूदा सुरासुरा देव-देविंदा अपुव्वुच्छवं कुव्वेंति । अहिसेग - समए दंसिद- लच्छेण सिंहो लच्छणं कुव्वेंति ते। सग्गागद अधिवदी- - राया- सिद्धत्थस्स कुंडगामे सव्वत्थ उच्छवो हि उच्छवो । महुच्छवो वइसाली गणरज्जे, लिच्छवी - गण - णायगेसुं, इक्खागुवंस- पडि - पालगेसुं वज्जिसुं विदेहकुंडे उग्गकुलेसुं प्राकतविद्या जनवरी- जून 2001 (संयुक्तांक) महावीर चन्दना- - विशेषांक Jain Education International For Private & Personal Use Only 49 www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148