Book Title: Prakrit Vidya 01
Author(s): Rajaram Jain, Sudip Jain
Publisher: Kundkund Bharti Trust

Previous | Next

Page 52
________________ भोगकुलेसुं कोरवेसुं च वि। कुंडपुरम्हि महुच्छवो– वइसालीगणरज्जस्स कुंडपुरम्हि सव्वत्थ उच्छवो महाजणेहिं पण्णजणेहि खत्तिगेहि अण्णेहिं च सव्वेहिं जणेहिं किदो चदुपधम्हि तिमग्गम्हि रज्ज-महपंथम्हि गामे वा णयरे वा उवणयरे खेडे कव्वडे मंडवे मंडले वा पहणे दोणमहे घोसे आसमे साला-सण्णिवेसे पडिवेसे वि। वड्डमाणस्स बालचेट्ठा – णाणाविध-बालचेट्ठा-समलंकिदो कुमारो अदिपंससणिज्जो वि होदि। सुउमाल-पाद-कर-पल्लवेहिं मोहदि जणाणं णेहं पत्तेदि अप्पाण-कुडुबिगेहिं । ति-णाण-वंतो वि विज्ज-विहूसणं पाएं णिच्चं अग्गणीभूदो णिय-वयस्साणं णंदेदि। तस्स पियमित्ताणि - सो कुमारो दुजचंदोव्व चंददुतिं धारतो सव्वेसिं णंद-णंदगो वि। जदि वि सो णाणाविध-लक्खणेहिं संजुत्तो पियप्पिओ पाणप्पिओ जणप्पिओ सेप्पिओ रज्जप्पिओ सो संख-चक्क-पॉम्म-जव-धण-धजादि इगसहस्स-अटू-लक्खणेहिं विहसिदो किंध-किंध णंदं ण पदेज्जा। जे वि तं छवि-पासंति, ते सव्वे पियमित्ताणि। ___ किण्णु तस्स कुमारवड्ढमाणो कुमारचलधरो कुमारकाकधरो कुमारपक्खधरो एदाणि चदुमित्ताणि पारंभेणं च तेणं सह सुसोहिदा णाणाविध-बालसुलह-कीलं कुव्वेति । उववणे आरामे वि परिकीलंति सहेव । कुमार-वुदि-गोरवो — जो तित्थयरो होदि सो तिण्णाणं जम्भादो वि लहेदि। किण्णु लहुबालो बालो हि जायदे। जदो सो अदुवयं पत्तो, तदो सो विलक्खण-मदि-वंतो असाहरण-पडिभावंतो पण्णावंतो सोम्मो वि। तं असाहरणं पडिभा-णाणं कुद्धि-विलक्षणं पण्ण-महिमं सुणेति संजयंत-विजयंत-चारणरिद्धिजुदमुणिणो। ते आयार-पूदा पण्णवंता वि सव्वे जाणेति। तेसुं च ण संका, तध वि ते तच्च-विसयत्थं संकं णेदूण आच्छंति । समाहाणत्थं च तं समीवं पत्तेति । किण्णु ते परम-जुदि-वंत-कुमार-वड्ढमाणसदसणं कादूण तं मिट्ठ-वत्तालावं मुद-सुद-पुण्ण-ववहारं जाणिदूण दंसण-मेत्तेव तच्चलाहं पत्तेंति सम-समयं सम-सुदणाणं च जाणेति । ते रिद्धि-णाण-बलजुत्ता मुणिवरा णो केवलं सयमेव समाहेज्जा अवि दु अप्पहिदत्थं पदक्खिणं कुव्वेंति। सम्मदी कुमारी --- जो सव्वं सम्मदि देदि सो सम्मदी होदि। सम्मं मदीए सम्मणाणेणं च सो अटुवय-बालो कुमारवड्ढमाण-कुमारचलधर-कुमारकागधर-कुमारपक्खधरेसुं च कुमारो वि बालो। ते वि तं मदिं विसालत्थं जाणिदूण णिच्चेव तस्स अग्गगामी-परममित्त-रूवं धारिदूणं च सह-सहेव कीलंति पढेंति तच्च-णाणं च समीहिज्जेते। जण-जणेहिं दिव्वपुरिसेहिं मित्तगणेहिं च सो वड्ढमाणो सम्मदी। उवहिदजणा दिव्वगणा जण-जणवदवासिणो णर-णारी वि तस्स णाणस्स पुण पुण पसंसेंज्ज। सो कुमारो लहुबालो बालाणं मज्झे अहेसि । सो कुंडपुरस्साहिरामो। कुमार-वीरो --- बालो दु बालो हवेदि। सो कीलंगणे कील कदेदि मित्तेहिं सह आराम 00 50 प्राकृतविद्या-जनवरी-जून'2001 (संयुक्तांक) + महावीर-चन्दना-विशेषांक Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148