________________
तत्व कुंडपुरो / कुंडगामो वि । सत्तत्य वणसंपदा हरिद-तिण-लदा- गुम्म-गुच्छ-संछिण्णा जण मणमोदिणी । जलरासिणो रासदि रासदि भासदि भासदि कल- -कलकण्णपुण्णसद्धेहिं । कुमार - वड्ढमाणो – मादु - तिसला जधेव गब्भं धारदि, तधेव पुव्वे सा सोलह-मंगलकारी - सिविणं अवलोयदि ।
गजिंद इंदस्स दंसं, गविंद-सिद - णोंम्मगं । सिंहं चंदं सरिच्छं च, कमलासणि-लच्छिं च।। दु-पुप्फ- सुदिरंमालं, पुण्णचंद सुमंडलं । उदयाचल- सुज्जं च, कमलाछण्ण - कुंभं दो । । दो कीलंतयमच्छं, दिव्वं सरोवरं वेलातडागदोदधिं, उच्चसिंहास
णीरं ।
रम्मं ।।
द- विमाणं च णागिंदभवणं
वरं ।
देदिपरयणाकलिं, णिद्धूमअग्गि- जालं च ।।
मंगलोग्गीदेणं सह पिअकारिणी जग्गदि । जग्गिदूणं च सव्वंकिरियं किदमंगल-णेहं वत्थालंकरणं च जुत्ता होण णिवठाणं पत्तेदि । तत्थ सा सुहासणम्हि आसीण- भूदा सोलह-सिविणाणि णंद-णंदेणं च परिधोलेदि । राया सिद्धत्थो पसण्णो भूदो परिभासदि अदिमंगलकारिणी-सिविणाणिं । तुट्ठो संतुट्ठा भूदा तुमं णियठाणं पत्तोति ।
गब्भे समागद कुमारादु धरा वि रयणगब्भा हासजुत्ता समलंकिदा छम्मासपेरंतं च रयण-रासि-सग्गादु सुरोत्तमेहिं परिसिंचेंति । ते दिव्व - देवा णाणाविहुच्छवं कुव्वंति । जणणीए सेवाए सिरी-हिरी-धिदी-बुद्धी - लच्छी एदाओ छक्कुमारीओ सोहाए संचारं कुव्वेंति । सिरी सोहं, हिरी लज्जं वड्ढेदि । धिदी धिज्जं / धीरतं, कित्ती थुदिं परिवड्ढेदि । बुद्धी बोहं णिम्मएणं कुव्वेदि तध लच्छीविहूदिं च । जहिवि सा मादू सहावेणं च आणंद हरिसं मुदं णंद विसुद्ध - परिणामं छारिदूणं च णिच्चं णिअंगणं सुसोहज्जदि ।
णव-मांसतर-सण्णिगडे आगदे देव - देवंगाओ कलं परिलंकिदं च कव्वकला - जुत्त-कलणं कुव्वेंति । मुहिंदुणा जिदं पम्म सा पिअकारिणी सव्वत्थ वड्ढमाण- गुणेणं च पभाद- काल सुज्जव्व चेदसिद-तेरस-सुह-दिवे पुत्तं दि 1
तिबोह-किरणेहिं उब्भासिदो एस बालो जगस्स अपुव्व-सुज्जो वि । मदि - सुद - ओहि - णाणेहि समलंकिदो वड्ढमाणो सव्वत्थ विद्धिं च कुव्वेदि । तत्तो कारणादो णिमित्तणाणी णिमित्त-जोग-रासि-जोगादि-पुव्वेणं च णाम कुव्वेंति वड्ढमाणो वड्ढेदि कला- कलाए । णम्मीभूदा सुरासुरा देव-देविंदा अपुव्वुच्छवं कुव्वेंति । अहिसेग - समए दंसिद- लच्छेण सिंहो लच्छणं कुव्वेंति ते।
सग्गागद
अधिवदी- - राया- सिद्धत्थस्स कुंडगामे सव्वत्थ उच्छवो हि उच्छवो । महुच्छवो वइसाली गणरज्जे, लिच्छवी - गण - णायगेसुं, इक्खागुवंस- पडि - पालगेसुं वज्जिसुं विदेहकुंडे उग्गकुलेसुं
प्राकतविद्या जनवरी- जून 2001 (संयुक्तांक) महावीर चन्दना- - विशेषांक
Jain Education International
For Private & Personal Use Only
49
www.jainelibrary.org