SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ धीरा गहीरा, सीलेणं सेट्ठा चरित्तणिट्ठा। चदुछट्ठकला-कल- कमणिज्जा, लज्जाए पडिमुत्तीओ। विदेहकुंडो विदेह-देसत्थे कुंडपुरं णयरं आसी । जिणसत्थेसुं पुराणेसुं आगमेसुं विविहणामा-कुंडग्गामो कुंडगामो कुंडलपुरं कुंडपुरु कंडला इच्चादि । विदेहदेसस्स कुंडपुर-वासी राया सिद्धत्यो सो णाद - णाह - णाधवंसी वेसालीगणतंते वि लोयप्पियो । वइसाली गणतंते कुंडगामो वि तस्स परिणयो चेडगाहिवदिणो जेट्ठपुत्ती - पियकारिणीए सह जादो । सा अण्णप्पयक्कारिणी सव्वप्पिया जिणेसरी णयरी - वइसालीए वि पियकारिणी । तिसला-महिसी जणाणं तिसं-अभयं देदि । णंदं णंदेदि अणंद उप्पज्जेदि । सव्वत्थपियप्पियो होदि । राया सिद्धत्थो वि पियो सा अणेगविध - बहुमाणेणं समारदरं पत्ता समादरं कुव्वदे । धम्मकलाए धमाणु सासणं जणएदि । तिसलाए अण्णा पिअकारिणी भगिणीओ खत्तिय - कुमारेहिं परिणीदा । सुप्पहा दसारणदेसत्थस्स हेमकक्खस्स णयरस्स सुज्जवंसीराया - दसरहं, कच्छणयरस्स रोरुगणयरस्स उदयण - रण्णा पहावदीए । सा पहावदीए सीलव्वदेणं च सीलवदी वि जादा । वच्छदेसस्स सोमवंसी राय - सदणीगेणं च मिगावदीए विवाहो जादो । गंधारदेसस्स महापुर-णयरस्स महिसी जेट्ठा जायणा किज्जा । राय - सच्चगेणं सह ण परिणदा। सा परिणयं विणा जिण - धम्माणुगामिणी जादा । ताए एव भगिणी चेलणाए विवाहो राय-बिंवसारेणं सह होदि। जेट्ठा चंदणा दु जिणधम्माणुरागिणी आसी । वइसाली - कुमार-वड्ढमाणो वइसाली गणतंते णाणाविध संघा, गणा, रज्जा समाहिदा । तस्स संघाणं गणाण रज्जाणं रज्ज - रक्खगा रायाणो वि विविधा णिय- णियखेत्तस्स संचालगा । विदेहा, णत्तिगा, लिच्छवी, वज्जी, उग्गा, भोगा, इक्खागु-कुला, कोरवा वि गणा विसाल-गणरज्जस्स वइसालीए गोरवसालीवंसा । सिद्धत्थराया कुंडगामस्स अहिवदी । जेणं सह पिअगारिणी (तिसला) पमुह - महिसीरूवे समवचिट्ठिदा । तस्स कुमारो वड्ढमाणो । वइसाली-गणतंते अण्णे कुमारा रायपुत्ता, रायवरेजेट्ठा पुत्तगा वि । कुमार-‍ - गोदमो बुद्धो वि वइसालीए गणतंतस्स कुमारो । तं कुमारं वइसालीकुमारो भासदे । वइसालीए लिच्छवी वेसालीए वज्जी, वइजाली मल्ली वइसालीए कोसला अण्णे बहुरायपुत्ता रायकुमारा । वइसाली - कुमार- वड्ढमाणो वइसालीए कुंडपुरस्स कुमारो । तस्स सासगो सिद्धत्थो। महिसी पिअकारिणी तिसला । सा पिअकारिणी एगं पुत्तं जणएदि । मासो चेत्तमासो तिही तेरसी। समयो छव्वीस - सदेव अज्जेव पुव्वो । पुराणेसुं वुत्तो सिद्धत्थ णिवदिंतणय-अरहवस्से विदेहकुंडे | दिव्वा पियकारिणी सुसिविणा संपदिस्स - विहू ।। चेत्तसिदपक्ख- फग्गुणि-ससंग जोगे-दिणे । कुंडउरस्स महिमा अदिपासिद्धा । सो गामो वि कुंडगामो । कुंडगा सव्वे जादी - जणजादी रज्जपरिवारा वि अवद्विसे । जत्थ- वइसाली मंगलकारिणी दिव्वा रम्मगा धण-धणेहिं सामिद्धा ☐☐ 48 प्राकृतविद्या जनवरी-जून 2001 (संयक्तांक) महावीर चन्दना-विशेषांक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003215
Book TitlePrakrit Vidya 01
Original Sutra AuthorN/A
AuthorRajaram Jain, Sudip Jain
PublisherKundkund Bharti Trust
Publication Year2001
Total Pages148
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy