Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 697
________________ Prakrit Verses in Sanskrit Works on Poetics __633 अत्र कोपातिशयादपगतस्यान्योन्यमनस्य रोमाञ्चोद्गमवशेन प्रवृत्ति : । पृ. १२८. 89. Sobhakara defines the figure Samadhi as उपोद्रलनं (उपबृंहणम्, परिपोषणम्) समाधिः । In his treatment of this figure Samadhi, he cites this gātha as an example. He thus comments on it : अत्रारोहणपरिश्रमादत्पन्ना: थासा: कार्यरूपा हरिदर्शनेन कारणान्तरेणोदलिताः । --- पृ. १२८. 90. Sobhākara gives this gaths as an example of the figure Samadhi. He thus comments on it : अत्र कार्यभूतानां स्वेदबिन्दूनां हारमुक्ताभिरुपोबलनम् । - पृ. १२९. 91. Sobhakara cites this gatha as an example of Arthāntaranyasa. He thus comments on it : अत्र स्तनभुजलक्षणस्य विशेषस्य प्रस्तुतस्य सरलानामित्यादि: सामान्यरूपोऽर्थोऽप्रस्तुत: । पूर्व समर्थकतयोपात्तः । यच्छब्दोपादानाच शाब्दत्वम् । - पृ, १३०. 92. Sobhakara cites this gatha as an example of the figure Arihantaranyasa. He thus comments on it: अत्र सप्तद्वीपाक्रमणस्य विशेषस्य कातराणां निजगृहे रत्यभाव: सामान्यत्मा न खल्विति शाब्दतया वैधhण समर्थक: । - पृ. १३१. 93. Sobhākara cites this gāthā as an example of the figure Arthāntaranyāsa (Artha - Implied). He thus comments on it: . --- उक्तनीत्या सामान्यविषयाया: प्रतीते: सधर्मणा विधर्मणा च विशेषेण विषदीकरणे उदाहरणस्यैवार्थत्वम् । - पृ. १३२.. 94. Sobhakara cites this gatha as an example of the figure Vyaptih. He thus comments on the gatha: अत्र द्वयोरपि पक्षयो राजदर्शनासम्भवः । - पृ. १३३. 95. Sobhākara cites this gāthā as an example of the figure Anumāna. He thus comments on it: अत्र नायकदर्शनाख्यस्य कारणस्य तत्कार्यशरीरास्वास्थविरुद्धस्वाथ्योपलम्भेनाभावोऽवसित: । - पृ. १३५. 96. This gātha is already dealt with; vide ŚP S. No. (1323.285) supra. Sobhākara cites it in the course of his discussion of the figure Hetu. He thus • comments on it : इत्यादौ कण्ठागत-जीवितत्वदेर्विशेषणस्यार्थेऽपि रक्षणादिहेतुत्वं सर्वत्रोक्तम् |--- पृ. १३७.

Loading...

Page Navigation
1 ... 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768