Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 7
________________ श्रीप्रज्ञापनो पाङ्गम् १२ शरीर० ************* आचार्यपुरन्दरश्रीहरिभद्रसूरिसूत्रितपदेशविवरणयुतं औदारि * कादिशरीरश्रीप्रज्ञापनोपाङ्गम्। खरूपम् ॥ (उत्तरार्धम्) साम्प्रतं द्वादशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरपदे सत्त्वानामसत्यादिभाषाविभागोपदर्शनं कृतं, इह पुनभाषाया एव शरीरायत्तत्वात्, शरीरप्रभषा भाषेत्यत्रैव प्रतिपादितत्वात् , तथा 'गिण्हति य काइएणं निसिरति तह वाइएण जोगेणं'ति, अन्यत्राप्युक्तस्वाच्छरीरप्रभवा, तद्विभागोपदर्शनायेदमारभ्यत इति, इह चेदमादावेष प्रश्ननिर्वचनं, आदिसूत्र-गोतमा! पंच सरीरया पण्णत्ता तंजहा-ओरालियेस्यादि, तत्रोत्पत्तिसमयादारभ्य प्रतिक्षणमेव शीर्यत इति शरीरं, तत्रौदारिकमिति कःशब्दार्थः? उदारं प्रधान, 4 उदारमेवीदारिक, प्राधान्यं चास्य तीर्थकरगणधरशरीरापेक्षया, ततोऽन्यत्न प्रधानतरमस्ति, प्राकृतशैल्या मोरालियं, तत्र ओरालं नाम | विस्तरालं, विशालंति वा, जं भणितं होति, कह? तं सातिरेगजोयणसहस्समपट्टितप्पमाणमोरालियं,अन्नमेइहमेत्तंणस्थि,वेउब्धियं होजाता तु अणवट्ठियप्पमाणं भवट्ठिय पुण पंचधणुसयाई अहेसत्तमाइ,इमं पुण अवट्ठियप्पमाणं सातिरेगंजोयणसहस्सं वनस्पत्यादी(ती)नामिति, अथवौरालिकं, उरलं नाम स्वस्पप्रदेशोपचितत्वात् बृहत्त्वाब भेंडवत्, अथवौरालिक, उरालं नाम मांसस्थिमजाद्यवबद्धं वा यदुक्तं च-"तथोदारमुराल, उरालं महद् विन्नेयं, 'ओदारियंति परमं पडुन तित्येसरसरीरं,' भण्णति य-'ओरालं वित्थरवंत, वणस्सई पप्प 'एवतियं || णथि अण्णं पदहमेत्तं विसालं ॥१॥ "ति, ओराल थेवपदेसोपच्चियति महलग जह भेंडग? मंसटिहारूबद्धं भोरालं समयपरिभासा,* ॥१ ॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 96