Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
महम् ।
श्रीविजयधर्म सूरिंगु नमो.
न्यायविशारद-न्यायतीर्थमुनिराज श्रीन्यायविजयमहाराजविरचितम् ।
श्रीन्यायतीर्थप्रकरणम् ।
प्रणिपत्यार्हतीं वाचं धर्माचार्यपदानि च ।
श्रीन्यायतीर्थो यतते न्यायतीर्थचिकीर्षया ॥ १ ॥
सम्यग्ज्ञानं प्रमाणम् । अत्र सम्यक्त्वं यथार्थत्वम्, अर्थाव्यभिचारित्वमितियावत् । एतेन संशयादयः प्रमाणत्वेन परिहृता भवन्ति । संशयो ह्येकत्र वस्तुनि विरुद्धनानाकोटिपरिस्पर्शी प्रत्ययः, तथाहि दूरतो ऽन्धकारादिदोषवशात् स्थाणुपुरुषसाधारणोर्ध्वतादिधर्मदर्शने तत्तदसाधारणस्कन्धकोटरादिशिरःपाण्यादिधर्मापरिज्ञाने भवति खलु 'स्थाणुर्वा पुरुषो वा' इत्येवं भूयसी संशयव्यवस्था ।
एवमेकस्मिन् वस्तुनि विपरीत एवाऽध्यवसायो विपर्ययोऽन्यथाख्याति-भ्रमाद्यपरपर्यायः । विपरीतत्वं चाध्यवसाये सद्भूतविपरीतविषयावगाहित्वेन विज्ञेयम् । यथा शुक्तिशकले रजतमेतत् इति धीः । किमित्युले खिज्ञानं पुनरनध्यवसायः, तथाहि - पथि प्रयातः पुंसस्तु - णस्पर्शादिगोचरमन्यत्रासक्तचेतस्त्वात् एवंजातीयमेवनामकमिदं वस्तु इत्यादिविशेषानुल्लेखि किमपि स्पृष्टमिति किमित्युल्लेखेन समुद्भवत् ज्ञानमनवधारणात्मकत्वादनध्यवसायः प्रोच्यते । अयमेव च बौद्धैः प्रमाणत्वेनाभिमतं निर्विकल्पज्ञानम्, तस्यापि विशेषोल्लेखराहित्यात् । अयं चानध्यवसायो नाना कोट्य नवगाह
न्याय ० १

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96