Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
सप्तमः सोपानः। वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाऽग्रवादोत्तरवादनिर्देशः साधकबाधकोक्तिगुणदोषावधारणं यथावसरं तत्त्वप्रकाशनेन कथाविरमणं यथासम्भवं सभायां कथाफलकथनं च सभ्यानां कर्माणि । प्रज्ञाज्ञैश्वर्यक्षमामाध्यस्थ्यसम्पन्नः सभापतिः । वादिसभ्याभिहितावधारण-कलहव्यपोहादि च सभापतेः कर्मेति । "भक्ति-क्षान्ति-विरक्ति-बुद्धि-रमणीप्राणेश्वर न्यायधी
लिप्सु श्रीमुनिराजचन्द्रविजयाऽभिप्रेरणाद् भूरिशः । अल्पं निर्मितवानिदं प्रकरणं श्रीन्यायतीर्थाभिधं ___ धर्माचार्यपदाम्बुजे परिचरन् श्रीन्यायतीर्थो मुनिः" ॥१॥ इति श्रीन्यायविजयमुनिविरचिते श्रीन्यायतीर्थप्रकरणे वादात्मकः
सप्तमः सोपानः ॥ ७॥
समाप्तं चेदं प्रकरणम्
AVARANAND

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96