Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 96
________________ . (42) .. न्तिकतार्किकचक्रचक्रवर्तिनां शाब्दिकसाहित्यादिविन्निवहचूडामणीनां भीमभवभ्रमणैकनिबन्धनमनोवृत्तिक्शीकारमहामन्त्रनिखिलश्रुतरत्नाराधनोपचारसदाप्तागमावदितयोगविद्यादिपीठपञ्चकाधनुष्ठानसमाचरणगणधरादिमहापुरुषसमाराधितश्रीसूरिमन्त्रासधनावाप्तगणभृत्पद्वीविभूषितानां पश्चाचारचारुचारित्रसम्यक्त्वज्ञानाद्यतिशयमभावसंस्मारितपूर्वयुगप्रधानानां निःशेषसत्त्वार्णवोल्लासोत्सवानन्दचन्द्राननानां विद्वदृन्दवृन्दारकवन्दितक्रमसरोरुहाणांसवतन्त्रस्वतन्त्राणां बहुमानावनतानेकराजेन्द्रामात्यकोटिध्वजश्रेष्टिवर्गादिमहासंसलंसेवितपादेन्दीवराणां सकलसूरिपुरन्दराणां भधारकश्रीविजयनेमिसूरीश्वराणां क्रमकमलमकरन्दप्रस्यन्दास्वादलोलचञ्चरीकेण मन्दमतिना विनेयाणुना उदयविजयेन विशिष्टज्ञानोदयाथै विरचितायां जनतत्त्वप, रीक्षायां श्रोत्रप्राप्यकारित्वशब्दद्रव्यत्वव्यवस्थापकः प्रथमो वर्गः समाप्तः॥ . युगरसनन्देन्दुमिते, वर्षे मासे नभस्यशितपक्षे। पञ्चम्यां भावपुरे, वर्गोऽयं पूर्णतामाप // 1 // // इति शम् //

Loading...

Page Navigation
1 ... 94 95 96