Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
(३२) देश इति शिष्टसमयात् सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थ भेदेनोपन्यासः इति न्यायाच्च, यथा ब्राह्मणा आयाता वशिष्ठोऽप्यायातः, तथा पुद्गलप्रक्षेप इति सामान्यतः शब्दाणपात इति च विशेषतो निर्देश इत्यस्यादुष्टत्वं सामान्यतो विशेषतो निर्देशनीयमिति विवेचितमस्माभिः श्रोत्रप्राप्यकारित्वस्थापनायाम्। अपि चौदारिकवर्गणापुद्गलप्रक्षेपे पुद्गलप्रक्षेपातिचारः भाषावर्गणापुद्गलाणुपाते च शब्दाणुपातातिचार इत्यनयोर्भेदः, इति सिद्धं शब्दस्य द्रव्यसमुद्भुतत्वम् । तथा च पूर्वाचार्योक्तमनुमानमपि शब्दपौद्गलिकत्वसिद्धौ प्रमाणम्, तथा हि शब्दः पौगलिक इन्द्रियार्थत्वाद्रूपादिवदित्यादि॥ तथा चोक्तं स्थानाङ्गस्य जीवाभिगमाख्योपाड़े भगवद्भिः। “से नूणं भंते सुब्भिसहपोग्गलाई दुब्भिसदत्ताए परिणमंति हंता गोयमा" इत्यादिना, इत्थं च शब्दस्य सिद्धे पौद्गलिकत्वे यौद्वैादशायतननिरूपणावसरे शब्दायतनाख्यमायतनमुपकल्पितं तदपि निरस्तम्, तस्याजीवतत्त्वप्रभेदरूपस्य पृथक्कल्पनानुचितत्वात् । यथा च तत्परिकल्पितानि द्वादशायतनानि तन्निरासप्रकारश्च द्वयमपित
१ स नूनं भदन्त सुरभिशब्दपुद्गला दुर्गन्धिशब्दतया परिणमन्ति । इन्त गौतम ।

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96