Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 85
________________ मूहत्व आवश्यकसूत्रप्रत्याख्यानाध्ययने * देसावगासियस्स समणोवासएणं इमे पंचाइयारा जाणियव्वा ण समायरियव्वा तं जहा आणवणप्पओमे पेसका णप्पओगे सदाणुव्वातेत्यादि" आणवणे पेसवणे सद्दे रूवे य पुग्गलख्केवें । देसावगासियंमि बीए सिख्कावए निंदे ॥१॥" इत्यादि श्रावकप्रतिक्रमणसूत्रे वंदित्तुनाम्नि च श्रावकस्य द्वितीयदेशावकाशिकनामशिक्षाव्रतातिचारपञ्चके सामान्यात् पुद्गलप्रक्षेपातिचारात् शब्दाणुपाता. तिचारस्य पृथगुपादानमयुक्तम्, किञ्च-लेष्ठ्वादिप्रक्षे. पाणामपि पृथक्पृथग्नामग्रहणेनातिचारबाहुल्यप्रसङ्ग इति चेत्, सत्यम्, तथापि शब्दानां पुद्गलसमूहवत्त्वस्य लेष्ठ्वादीनामिव चाक्षुषस्पार्शनप्रत्यक्षाभावेन माभून्मुग्धजनानां तदनतिचारत्वारेकेति तदतिरिक्तग्रहणम् । वस्तुतस्तु पदार्थानां सामान्यविशेषोभयात्मकत्वात् क्वचित्सामान्यतः क्वचिच्च विशेषतस्तन्नि २ देशावकाशिकस्य श्रमणोपासकेन इमे पश्चातिचारा ज्ञातव्या न समाचरितव्याः । तद्यथा । आनयनपयोगः १ प्रेषणपयोगः 3 शब्दाणुपात इत्यादि। आनयनं प्रेषणं शब्दान् रूपाणि च पुद्गलक्षेपान् देशावकाशिके द्वितीये शिक्षावते निन्दामि ॥१॥

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96