________________
(२९) प्रतिपक्षौषधिसद्भावे विपर्ययोऽपि स्यादतो न कश्चिदोषः, विशेषार्थिना भगवतीवृत्तिरवलोकनीया। प्रतिपादितश्चाकाशास्तिकायः पूर्वसूरिभिरपि श्यामाचार्यः प्रज्ञापनाप्रथमपदे " से किं तं अरूबीअजीवपन्नवणा, अरूवीअजीवपन्नवणा दसविहा पन्नत्ता, तं जहा-धम्मस्थिकाए १ धम्मत्थिकायस्स देसे २ धम्मत्थिकायस्स पदेसा ३ एवं अधम्मत्थिकाए १ अधम्मत्थिकायस्स देसे २ अधम्मत्थिकायस्स पदेसा ३ एवं आगासथिकाए १ आगासस्थिकायस्स देसे २ आगासत्थिकायस्स पदेसा ३ अद्धासमए य"। तथा “जीवानां पुद्गलानाञ्च, धर्माधर्मास्तिकाययोः । बादराणां घटो यह-दाकाशमवकाशदम् ॥१॥ धर्मादीनां वृत्ति-द्रव्याणां यत्र भवति तत्क्षेत्रम्। तैद्रव्यैः सह लोक-स्तविपरीतं ह्यलोकाख्यम् ॥२॥
इत्यादीनि पूर्वर्षिवचनान्यपि तत्सिद्धिप्रतिपादकानि। वस्तुतस्त्वस्मदादीनां योग्यताविशेषाभावात् त
१ अथ का सा अरूप्यजीवप्रज्ञापना। अरूप्यजीवप्रज्ञापना दशविधा प्रज्ञप्ता, तद्यथा। धर्मास्तिकायः१ धर्मास्तिकायस्य देशः २ धर्मास्तिकायस्य प्रदेशाः३ अधर्मास्तिकायः४ अधर्मास्तिकायस्य देशः ५ अधर्मास्तिकायस्य प्रदेशाः ६ आकाशास्तिकायः ७ आकाशास्तिकायस्य देशः ८ आकाशास्तिकायस्य प्रदेशाः ९ अद्धासमयश्च १०.