Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
(३५) पञ्चमद्रव्यवर्गणात्वमपि युक्तमाभाति, तथोक्तमावश्यकनियुक्तौ चतुर्दशपूर्वविद्भिःश्रुतकेवलिभिर्भद्रबाहुपादैः ओरालविउठ्वाहारतेयभासाणुपाणमणकम्मे ॥ अह दव्यवग्गणाणं कमोत्ति ॥ तथैव सम्वादितं कर्मप्रकृतौ भव्यजनमनःकुमुदेन्दुभिः श्रीमच्छिवशर्मसूरिभिः, जोगेहिं तयणुरूवं, परिणमइ गिण्हिऊण पंचतणू । पाउग्गे चालंबइ, भासाणुमणत्तणे खंधे ॥१॥ प्रतिपादितञ्च देवेन्द्रपूज्यैर्देवेन्द्रसूरिभिः शतकाख्यप श्चमकर्मग्रन्थे। “ इंगदुगणुगाइ जा अभवणंतगुणिआणू । खंधा उरलोचिअवग्गणाओ तह अगहणं तरिया ॥१॥ एमेव विउव्वाहारतेअभासाणुपाणमणकम्मे।
१ औदारिकवैक्रियाहारकतेजोभापानपानमनःकर्मसु ॥ अथ द्रव्यवर्गणानां क्रन इति ॥
२ योगैस्तदनुरूपं परिणमयति गृहीत्वा पञ्चतनूनि ॥प्रायोग्याथालम्बते भाष.णुभनोमयान् स्कन्धान् ॥१॥
३ एकद्विकाणुकादये यावदभव्यानन्तगुणिताणवः। स्कन्धा औदारिकोचितवर्गणा स्तथाग्रहणान्तरिताः॥१॥ एवमेव वैक्रियाहारकतेजोभाषानपानमनःकर्मसु । सूक्ष्माः क्रमादवगाहः ऊनोनामुलासङ्ख्येयांशः ॥२॥

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96