Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
* ॥ ग्रन्थोपोद्घातः॥
॥नन्दन्तुनमा प्रणतिततयो वीतरागपरमगुरुपदसरोजयोः।।
इह खलु विश्ववलये तावद्विदितमेतद्विज्ञानकलाकलापवतो विद्वद्वर्गस्य पीवरभागधेयस्य यदुताविद्यासन्तमसैकार्णवीभूते मोहमहाशै ठूषवशनानानर्त्तनविधिनर्तितभूतसमुदये रुचिरतत्त्वारुचिपापानुपरतिक्रोधमदनिकृतिप्रभृतिसम्परायवर्गान्तःकरणशक्त्यादिपारतन्त्र्यामर्थपरम्पराप्राबल्ये. कलयत्यपि काले कलावाखण्डलास्पदमखण्डे मेदिनीखण्डे सत्तर्कविकल्पमण्डनसुशास्त्रनिपुणमेधाविमण्डलचमत्कार कारितया हिताहितालोकलोचनतया प्रविदिते भववारिधिनिमज्जजन्तुजातयानपात्रे कनक इव निकषच्छेदतापकोटित्रितयसुपरीक्षिते श्रुतिमात्रेणापि द्वेषिजनजातस्यापि मुखमावहति स्वतःप्रतिष्ठिततत्त्वनिकुरम्बे कुतीर्थिकोपन्धस्तकुहेतुव्राताशक्यवाधस्वरूपे मुद्राङ्कितरूप्यक इव स्यान्मुद्रामुद्रितत्वेन सत्यस्वरूपेऽस्मिञ्जिनप्रणीतप्रवचने नास्त्येव परीक्षाहत्वम् । अपि च न चतस्याः परीक्षाया यद्यपि परतीथिकोपरचितकुंयुक्तिगिरिविभेदनवज्रेषु सम्मतितकानेकान्तजयपताकास्याद्वादरनाकरतदवतारिकाप्रमाणमीमांसास्याद्वादमञ्जरी न्यायालोकखण्डखायादिकेषु प्रमाणतर्कग्रन्थेषु तत्त्वप्रतिष्ठितौ किमपि क्षुण्णत्वम् । तथाऽप्यवाचीनकुयुक्तिविमलम्भविपलब्धमनसां मनस्विनामुपकारकारितया नास्या निष्प्रयोजनवारेकाकणोपि ॥ किश्चानेकग्रन्थसमयसमवायसारसन्दोहरूपत्वेनाध्येतृणामनायासतस्तत्तद्विषयकव्यक्तबोधविधायितया सफलखमेवास्या इति दिक् ॥ ' प्रणयने चास्याः सिद्धान्तोपनिषद्विचारपारावारपारीणानां प्रौढपरवादिवारणवाराकान्तैकान्तवादवादमदमथनपश्चाननानां विविधविष

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96