Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
(१३) “ज' ते पोग्गलमइया, सक्किरिया वायुवहणाओ। धूमो व्व संहरणओ, दाराणुविहाणओ विसेसेणं ॥ तोयं व णितंबाइसु, पडिघायाओ अ वाउव्वत्ति॥१॥" उक्तश्चायमों विनयविजयोपाध्यायैरपि, “गन्धादिद्रव्यवहाता-नुकूल्येन प्रसर्पणात्" इत्यादि। तथा च शब्दः क्रियावान् संहरणादिमत्त्वात् इत्याद्यनुमानतःप्रत्यक्षतोऽपि चागतोऽयं शब्द इत्यादिना क्रियावत्त्वसिद्धेः । न च तत्प्रयोजकवायुसंहरणान्नोक्तप्रक्रिया सङ्गच्छत इति वाच्यम्, मृदङ्गध्वन्यादिषु वायोरनुपलम्भात्तत्प्रतिध्वनेरनुपपत्तेः, स्त्रीपुंनपुंसकोच्चरितशब्दप्रतिध्वनिषु वैजात्यानुपपत्तेश्चेत्यादिक बहुतरमूड्नीयम् तत्तु वक्ष्यत उत्तरत्र इहैव । न च वायवौपाधिक्येव शब्दे गतिरनुभूयमानेति वाच्यम् । आगतेयमिन्द्रनीलप्रभेत्यादिवत्तस्या औपाधिकोत्वासम्भवात् । किञ्च शब्दे क्रियानभ्युपगमे तस्य श्रावणमप्यनुपपन्नं शब्दस्य तत्रानागतेःश्रोत्रस्य च शब्ददेशेऽगमनात् । तथा चोक्तं महामहोपाध्यायन्यायविशारदन्यायाचार्यभगवद्यशोविजयवाचकैस्स्वकृतन्यायालोके प्रथमप्रकाश आत्मविभुत्वखण्डने “ अन्यथा
१ यत्तौ ( गन्धशब्दो) पुदालमयो, सक्रियौ वायुवहनात् ॥ धूमवत्संहरणतः (गृहादिषु पिण्डीभवनात्) द्वारानुविधानतो विशेपण ॥ तोयवत् नितम्बादिः (गिरिगुहादिषु) प्रतिघातात् वायुवदिति ॥ विश० गा० २०६, २०७॥

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96