Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
(२५)
भवति" इति सिद्धान्तमुक्तावलीकृद्वचःकर्णशष्कुलोविवरावच्छिन्नेश्वरस्यैव श्रोत्रत्वम्” इति शिरोमणिकृन्मतं चापहस्तितम् । न चाकाशस्यान्यथानुपपत्त्या तद्गुणत्वकल्पनं, तथाहि शब्दो द्रव्यसमवेतो गुणत्वात् संयोगवत्, इति द्रव्यसमवेतत्वे सिद्धे शब्दो नस्पर्शवद्रव्यसमवेतः, न दिकालमनःसमवेतः, नात्मसमवेतः,अग्निसंयोगासमवायिकारणकत्वाभावे सत्यकारणगुणपूर्वकप्रत्यक्षत्वात् सुखवत, विशेषगुणत्वाद्रपवत, बहिरिन्द्रियग्राह्यत्वात् स्पर्शवदिति अनन्यसमवेतत्वाच्छब्दस्य गगनसमवेतत्वं परिशेषानुमानेन कल्प्यत इति वाच्यम् । प्रथमतृतीययोर्गुणत्वासिङ्ख्या स्वरूपासिद्धेद्वितीयतुर्ययोश्चाप्रयोजकत्वात् । एतेन शब्दाधिकरणं नवमं द्रव्यं गगननामकं सिद्धयतीति वचश्शब्दगुणकमाकाशमिति वचश्चाप्यपास्तम् । ननु तर्हि आकाशे प्रत्यक्षत्वप्रयोजकोद्भूतरूपाभावात् प्रत्यक्षत्वासम्भवेन किं मानमिति चेत्, अनुमानमेव, तथाहि द्रव्याणि साश्रयाणि द्रव्यत्ववत्त्वादित्यादि, न च भूतलादीनां घटाद्याधारत्वेनैवोपपत्ता, उमन्यगवेषणयेति वाच्यम् । अदृश्यमानपरमाण्वाद्याधारतयेकस्यैव तस्य सिद्धेः । तथा चोक्तं प्रशतिपञ्चमाले प्रयोदशशतकचतुथोंदेशके “ आगासथिकाएणं भंते जीवाणं अजीवाण य

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96