Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
(२६) कि पवतंति, गोयमा, आगासस्थिकाएणं जीबदव्वाण य अजीवदव्वाण य भायणभूए, एगेण वि से पुण्णे, दोहिं वि पुण्णे, सयं पि माएज्जा, कोडिसएणं वि पुण्णे, कोडिसहस्सं पि माएज्जा, अवगाहणालक्खणेणं आगासत्थिकाए” इत्यादि, अयमस्यालापकस्यार्थः, भगवान् गौतमस्वामी श्रुतकेवली चतुर्दशपूर्वविद्द्वादशाङ्गप्रणेता सर्वाक्षरसन्निपाती तीर्थकरभाषित. मातृकापदश्रवणमात्रावाप्तप्रकृष्टश्रुतज्ञानावरणक्षयोपशमो विवक्षितार्थपरिज्ञानसमन्वितोऽपि स्ववचसि शिष्यप्रत्यायनार्थ गणधरप्रश्नतीर्थकरनिर्वचनरूपत्वात् सूत्रस्येति सूत्रणार्थ, नहि नामानाभोग-श्छद्मस्थस्येह कस्यचिन्नास्ति ॥ ज्ञानावरणीयं हि, ज्ञानावरणप्रकृतिकर्म ॥१॥ इति न्यायाच्छद्मस्थस्यापि स्वस्यानाभोगसम्भवादा भगवते श्रीमते महावीरस्वामिने काश्यपाय ज्ञातसू. नवे केवलालोकबलावलोकितलोकालोकार्थभावाय परमर्षये पप्रच्छ, आकाशास्तिकायः आङिति मर्यादया स्वस्वभावापरित्यागरूपतया काशन्ते स्वरूपेणावभासन्ते यस्मिन् व्यवस्थिता: पदार्थाः तदाकाशं, यदा त्व. भिविधावाङ्, तदा आङिति सर्वभावाभिव्याप्त्याकाशते इत्याकाशम् , अस्तयः प्रदेशाः, तेषां काय: सङ्घातः .. " गणकाए य निकाये खंधे वग्गे तहेव रासीय "
१ गणः कायश्च निकायः स्कन्धो वर्गस्तथैव राशिश्च ।

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96