Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
( २० )
इत्यादि । अत एव " तस्मादयः शब्दो यं प्रति योग्यः स तेन गृह्यते नान्य" इति तत्वचिन्तामणिवचोऽपि सङ्गच्छते ॥ किञ्च महत्त्वात्पत्वपरिमाणवत्त्वाच्छब्दस्य द्रव्यत्वम् । न च शब्देयत्ताया अप्रत्यक्षत्वेन तत्परमाणासिद्धिः, वायाविव शब्दे तस्याप्रयोजकत्वात् । वस्तुतस्तु तस्य सूक्ष्मपरिणामपरिणतत्वेनास्मदादीनां प्रत्यक्षासम्भवेऽपि विश्ववेदिनां तत्सिद्धेः । न च तीव्रत्वमन्दत्वाभ्यां तदुपपत्तिः, शब्दगुणत्वासिद्धया तयोगुणगतजातित्वासिद्धेः, तीत्रत्वमन्दत्वाभ्यां महत्त्वाल्पवप्रत्यये च तीव्रवाहिन्या गिरिसरितो महत्त्वस्य मन्दवाहिन्या गङ्गायाश्चाल्पत्वस्य प्रसक्तेः । न च कारणगतमहत्त्वात्पत्वप्रत्ययः, तथा सति भवन्मते तत्समवायिकारणस्याकाशस्य परममहत्त्वेन सर्वेषामपि तथाधीप्रसङ्गः, मूर्त्तकारणगताल्पत्व महत्त्वप्रत्ययेऽप्यन्यत्र तथापत्तिश्च । किञ्च एकत्वादिसङ्ख्यावत्त्वादपि शब्दस्य द्रव्यत्वम् । न च गगनगतसङ्ख्योपचारः, नियमादेकत्वप्रसक्तेः । वाय्वादिकारणगतसङ्ख्यासम्बन्धित्वमपि न युक्तियुक्तम्, बहुत्वस्यैव सर्वदा भानप्रसङ्गात्, यथा यथासङ्ख्याप्रतीतिस्तथा तथा कारणगतसङ्ख्योपचा र इत्यपि न युक्तम्, शब्दस्य द्रव्यत्वेन स्वयं सङ्ख्याव - त्त्वात् तथोपचारे मानाभावादन्यत्रापि तथापत्तेश्च ।

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96